Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
॥ श्रीः
।।
तैलङ्गकुलजलधिकौस्तुभदेवर्षिश्रीकृष्णभट्टकविकलानिधिगुम्फिता
वत्ता
वृत्तमुक्तावली
(प्रथमगुम्फः)
श्रीहयग्रीवाय नमः । अविघ्नमस्तु । बिभ्राणो वेदराशिं करकमलतले वामके सामपूर्व स्वाभ्यासात् तत्वमुद्रां द्रुततरकविताबोधिकां दक्षहस्ते। सस्मेरस्वैरहासोल्लसदमलकलाशोभिचन्द्राननश्रीदेवः श्रीवाजिमूर्द्धा मम हृदयगुहाध्वान्तधारांधुनोतु ॥ १ वैदिकवृत्तसमूहं वितनोमि विनोदहेतवे विदुषाम् ।
भुजगेन्द्रवदनविदितच्छन्दःसूत्रानुसारेण ॥ २ अथ प्रथममेव वैदिकच्छन्दोगणं जिज्ञाषयिनीय (जिज्ञासमानानाम्) लौकिकमिति सूत्रप्राग्वति द्वितीयतृतीयचतुर्थाध्यायसूत्राणि कथ्यन्ते
छन्दः । अधिकारोऽयम्, प्राशास्त्रपरिसमाप्तेः । तेन यदित ऊर्ध्वं वक्ष्यामस्तच्छन्दस्त्वेन व्यवहार्यमवगन्तव्यम् । वक्ष्यति हि दैव्यकमित्यादि ।
गायत्री, अयमप्यधिकारः, प्रा द्वादशसूत्रीपरिसमाप्तेः । दैव्येकम् । एकाक्षरं छन्दो दैवीगायत्रीसंज्ञं भवति । अद्यत्वे चरणाधिकाराभावादेकगुरुकमेकलघुकं वा पूर्ण छन्दः । एवमन्यत्रापि । आसुरी पञ्चदश । पञ्चदशाक्षरं छन्द प्रासुरी गायत्री । प्राजापत्याष्टौ। अष्टाक्षरं छन्दः प्राजापत्या गायत्री। यजुषां षट् । षडक्षरं छन्दो याजुषो गायत्री । साम्नां द्विः । षडित्यनुवृत्या द्विषड् द्वादशाक्षरं साम्नी गायत्री भवति । ऋचां त्रिः। त्रिरावृत्ताः षडष्टादशाक्षरम् आर्ची गायत्री। द्वौ साम्नाम् । द्वादशार्णा साम्नी गायत्री द्वौ द्वावको गृहीत्वा वर्द्धत यावदष्टमकोष्ठम् । तेन चतुर्दशषोडशाष्टादशविंशतिद्वाविंशतिचतुर्विशंत्यङ्काः साम्नीपङ्क्तो लेख्याः । त्रोंस्त्रीनृचाम् । आर्ची गायत्री त्रीस्त्रीनङ्कान् गृहीत्वा वर्द्धत । तेन तत्पङ्क्ती एक

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120