Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 79
________________ ४० ] श्रथ मनोहरच्छन्द: जयुग्मल लाम पदं कलयाम । मनोहरनाम तदस्य वदाम ।। ६५ ।। श्रथ दमनकच्छन्दः नयुगलमनु मतिमभितनु । दमनकमिति कथय झगिति ।। ६६ ।। यथा--सुजनशरण सुखदचरण । पशुपतनय शमिह जनय ।। ६७ ।। श्रथ समानिका रोत्तरं जमुच्चरेः प्रान्ततो गमुद्धरेः । सप्तवर्णंगा कवे सा समानिका भवे ॥ ६८ ॥ यथा-- ही रहारहारिणं पीतचीरधारिणम् । केलिकुञ्जचारिणं नौमि भव्यकारिणम् ॥ ६६ ॥ श्रथ सुवासच्छन्द: वृत्तमुक्तावल्याम् सलघुचतुष्टयभगणमिहानय । कथय सुवासकमिति तदुपासक ॥७०॥ यथा--मनसिजसायकनयनसहायक । नवनटनायक जय सुखदायक ॥७१॥ श्रथ करहंसच्छन्दः निगमलघुवाम जगणकृतधाम । कथय करहंसमतुलमतिशंस ॥ ७२ ॥ यथा-- परमशुभधाम हृदयमणिदाम । गिरिधरणनाम शरणमुपयाम ॥७३॥ श्रथ मुक्तागुम्फच्छन्दः वक्राः सप्ताऽऽधातव्याः पादे पादे दातव्याः । मुक्तागुम्फाख्यं वृत्तं जानीतेदं सद्वृत्तम् ॥ ७४ ॥ यथा--विद्वच्चेतोविश्रामं प्रावृट्पाथोदश्यामम् । नाऽवैद्वेदो यं कामं वन्दे तं देवं रामम् ।। ७५ ।। विद्युन्माला यस्यामष्टी वक्रा युक्ताः पादे स्युः सुप्रज्ञैरुक्ता: । सा विज्ञेया विद्युन्माला चेतोहर्त्री यद्वद्बाला ।। ७६ ॥ यथा -- या शोभापीयूषाऽगाधा चेतोबाधाहर्त्री राधा । कल्याणौघं सा मे दत्तादन्तः सत्ता प्रेमाऽकृष्टा ।। ७७ ।। प्रमाणिका लघुर्गुरुर्निरन्तरं यथाक्रमं निधीयताम् । तदा प्रमाणिकाभिधं सुवृत्तमष्टवर्णकम् ॥ ७८ ॥

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120