Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
तृतीयो गुम्फः
यथा
- बहु कामदायक देवनायक मुक्तमाय कलानिधे गिरिराजधारण जम्भदारणदर्पवारणहृद्विधे । जनचित्तरञ्जन दुःखभञ्जन कंसगञ्जन सन्निधे जय भक्तरक्षणकृद्विचक्षण दिव्यलक्षणवारिधे ।। २५३ ।।
श्रथ मुण्डकच्छन्दः
वक्रशुद्धात्मकान्वर्णान् दशवारं समुच्चरन् । कुरुष्व मुण्डकाख्यं तच्छन्दः सन्दर्भकोविद ॥ २५४ ॥ यथा-शारदाच्छतारकाभिरामरूपराजमान तारहार
विस्फुरद्विलासहासभासमान रासलासकेलिकार । मञ्जुलालिपुञ्जगुज्जमालतीत माल कुञ्जमोदमान पाहि कृष्णचन्द्र चित्तहारितार (मध्य) मन्द्रवेणुगान ।। २५५ ।।
श्रथ स्रग्धरा
पूर्वे स्युर्वेदवक्रास्तदुपरि यगणः शुद्धषट्कं च वक्रो रद्वन्द्वान्तेऽथ वक्रः पुनरपि चरणानीति चत्वारि यस्याम् । मार्तण्डाश्वैर्मुनीन्द्रैः पुनरपि मुनिभिर्यत्र विश्रान्तिरुक्ता छन्दः सन्दोहकल्पद्रुम कुसुमकृतस्रग्धरा स्रग्धरा सा ।। २५६ ॥ यथा- प्रद्याभूदुत्तरङ्गो मम हृदि परमानन्दपाथोधिरुच्चैः
स्वान्तध्वान्तौघशान्तौ सपदि दश दिशः सुप्रकाशा ममाद्य । सन्तापः संहृतो मे कठिनतरकलिग्रीष्मजन्माऽद्य यस्माद्दृष्टः श्रीमत्सवाईजयपुरपृथिवीपालपीयूष रश्मिः ।। २५७ ।। अथ नरेन्द्रवृत्तम्
भानु[सु]वक्रशुद्धगणयुगयुतषड्लघुभद्वययुक्तं सन्ततमन्तवत्र्युगविरचितमेतदतीव निरुक्तम् ।
[ ६१
भोगिनरेन्द्र वक्त्रविधुनिगदितमन्तरमोदनिदानं वित्त नरेन्द्रवृत्तमिदमनुपममत्र सुधैकसमानम् ।। २५८ ॥ यथा - फुल्लस रोजधूलि भरदृढत रचमं चमत्कृतिधारी चञ्चलचञ्चरीकततिलसदसि कम्पन कौतुककारी ।

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120