Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 110
________________ तृतीयो गुम्फः यथा - त्रिलोकलोकशोकहारि पातकप्रमोककारि, कोकलोककेलिधारि कीरपूरमण्डिता समन्ततः प्रमोदलक्ष सम्पदेकदानदक्षशुद्धकृष्णभक्तिपक्षपालनैकपण्डिता । सराधिकस्मराधिकव्रजेशसङ्गसाभिलाषगोकुलाबलाविलासलासभूरिखण्डिता कलावती कृपावती कलिन्दजा करोतु शं, करालकल्मषोच्चलच्चमूषु वेगचण्डिता ॥ २६० ।। अथ गुरुर्लघुर्गुरुर्लघुरित्येवं क्रमेण प्रतिचरणनिबद्धवर्णोऽशोकमञ्जरी नाम दण्डकः । - साभिलाषगोपदारलोचनैकमोदभार, स यथा माधुरीविसारसार रूपराशिराजमान संविधूतकोटिकाम सौभगप्रकामनाम, सन्तताभिरामधाम धोरणीकलानिधान । दानवौघजातघात भक्तलोकपारिजात, दत्त कोटिसङ्ख्यशात विस्फुरत्सदावदान [ ७१ राधिका तृष्ण पाहि पाहि कृष्ण कृष्ण, विष्णवे नमोस्तु ते प्रसिद्धपुण्यकीर्तिगान ॥ २६१ ।। अथ प्रत्येकं मयरसनजभनलघुरुद्दालकादयो दश दण्डकभेदा भवन्ति । तत्र मगणैरुद्दाको नाम दण्डकः । स यथा गोपोनामत्यन्तं मूर्तोऽसावानन्दः संलग्न श्रीचक्षुः साफल्यप्राग्भारः सम्पन्नं यद्भूमेरुद्भूतं सौभाग्यं सौदार्यं गाम्भीर्यं सौन्दर्यं सौशील्यं सौरस्यं सौरभ्यं सौलभ्यं चात्यर्थं तेनैव न्यस्ताः सद्धर्मा राजन्ते । रागालीसङ्गच्छद्वेणूद्यन्निर्घोषैर्वक्त्रेन्दुप्रोदञ्चत्पीयूषस्रोतोभिः स्वच्छन्दं लोकानामानन्दं तन्वानो राधाहृद्बाधाहृत्साधूनामाधारः प्राधान्येनाधार्याऽगाधार्तिस्वीयानामेकाप्तः श्रीकृष्णः कल्याणं देयान्मे ।। २६२ ॥ अथ यगणैः सिंहविक्रीडो नाम दण्डकः । स यथा- स्तुमः कोमलालापपीयूषधारा सदामोदिताशेषगोपीकलापं समुत्तुङ्गभावाद्भुतभ्रु विलासक्षणे नर्तिताखण्डकन्दर्पचापम् ।

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120