Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
७२ ]
वृत्तमुक्तावल्याम्
स्फुरत्पर्वगाऽखर्वभाशर्वरीशप्रभागर्वनिर्वासनोदञ्चदास्यं कलाकोटिलावण्यलक्ष्मीललामप्रकामप्रसर्पत्कटाक्षेषुलास्यम् ॥
व्र'जस्त्रीचकोरीचयाचान्तचञ्चच्चमत्कारकृच्चन्द्रिका चारुहास्यं भवोद्भूतभूयोभयाभावहेतो सदान्तः समुद्यत्पदाम्भोजदास्यम् । तपोदानदीक्षादि हित्वा समस्तं मनःप्रेममात्रेण धन्यैरुपास्यं [स्वभावोदयतमेकं] भवद्वृत्ति रोधो निरोधो निरोधस्फुटानन्यसामान्यचैतन्यभास्यम् ।। २६३ ।।
एवं रगणैर्मत्तमातङ्गखलिताख्यो दण्डकः । स यथा- प्रोल्लसन्मल्लिकावल्लरीवृन्दसत्पुष्पसौरभ्यसानन्दभृङ्गावलीतारविस्फारझङ्कारजाग्रत्स्मरे चूतनूत्नाङ्कुरास्वादमाधुर्यभृत्कोमलालापकृ
त्कोकिलाकाकलीकेलि कोलाहलाकान्तकुञ्जान्तरे । भानुजातीरभूरासलासस्थलीनृत्य कृत्कृत्स्नगोपालिकामण्डली विस्फुरत्स्वर्ण माणिक्यमालाधरे सुन्दरानन्दकन्देन्दिरामन्दिरे याति निर्मङ्क्तुमह्राय मन्मानसं चारुवृन्दावने मोदवृन्दाकरे ॥ २६४ ॥ एवमेव सगणैः कुसुमस्तबकाख्यो दण्डको भवति । यथा - विलसत्सुषमाकमनीयतमा रजनीशसमाSSननबिम्बरमापरिधूत निकुञ्ज निकेततमा भुवनत्रितयी भरितप्रमदा वलिहारलतातरलामितभापरिषद्रसभावमयी परमा । महनीयमहो महिमाकलिता ललितालुलितादिसखीवलिताऽखिल मानवतीजनमानगमा सखि भासि विभासितकेलिकलाकुलकामबला, वृषभानुसुते हरिमेघगता तडिदोघसमा ।। २६५ ।। एवमेव तगणैर्दामाख्यो दण्डकः । -
स यथा - यः कौशिका देशतो लब्धवानेव दिव्यानि तेजोमयान्यद्भुतास्त्राणि भूमीभरोद्भूतरक्षोविरामाय यश्चण्डकोदण्डदण्डं निजोद्दण्डदोर्दण्डगं क्रीडया खण्डयामास सीतारमासङ्गमानन्दकामाय ।

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120