Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
[ ६५
तृतीयो गुम्फः रासकृतलाससविलासमुखहासरुचिदूरीकृतराकारजनीकरसहस्रमान मधुकरपुञ्जगुञ्जशालिनवकेलिकुञ्जचक्रवर्तिताधरस्वतन्त्रतैकमोदमान । चारुवरसानुगिरिवासिवृषभानुजाभिलाषकृत [भानुजार्थ] गोचारणवेणुगान भक्तपरिरक्षणविचक्षणसुलक्षणवलक्षगुणलक्ष जय कृष्ण करुणानिधान ।। २७४ ।। शैलसुतासानुरागशोभमानवामभाग, चारुरुचिचन्द्रकलाकलित[किरीटतट] मौलिमिलन्मन्दाकिनीमञ्जुलतरङ्गरङ्गमङ्गलनिधान पञ्चबाणदमनैकभट । भीषणभुजङ्ग भोगभासमानमालाधर, कालानललोचन विशालकलिताशापट पालय कृपालय निभालय गिरीश देव,
सर्वलोकसंहरणकेलिलसदेकनट ॥ २७५॥ वायुपवारिछन्दोलक्षणम्
कला यत्र तिस्रो दश च दश भूयो दत्ता, इत्येवं चरणस्थितौ कलिता, गुणवत्ता, वारिवृत्तमिदमीरितं लसदक्षरजालं,
कलायुगलरहितं भवेदुपवारिरसालम् ॥ २७६ ।। उभेऽपि यथा
वन्देहं निगमत्रयीनिश्वासविलासं, मालापुस्तकशङ्खचिन्मुद्राकरवासं राकाहिमकरमण्डले कृतवसतिविकास, विकचसरोरुहविष्टरे बद्धासनभासम् । चरणकमलसदुपासनात्तारित निजदासं, विद्यादानविशारदं मृदुमञ्जुलहासं हेषारवहिंकारधुतदानवहृत्त्रासं, हयग्रोवममृताकृतिं कृतमोहनिरासम् ॥ २७७ ।। जय जय जय वागीश हयकन्धर विष्णो चरणकमलसन्ततनमद्विधिहृद् जिष्णो।

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120