Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
४४ ]
वृत्तमुक्तावल्याम्
अथ सारवतीवृत्तम्
भत्रयमानय भव्ययुतं वक्त्रलसद्गुरुवर्णरुतम् ।
सारवती किल वृत्तमिदं रञ्जयते सततं सुविदम् ॥ १११ ।। यथा-केन शिवाय समर्प्य शिरः संपणितासि परैव गिरः ।
सुन्दरि यत्र रता पुरुषे कायमशेषमलंकुरुषे ॥ ११२ ॥ यथा वा
कस्य हरिष्यसि तापकरं सुन्दरि भूरिवियोगभरम् ।
यस्य कृते पुलकौघधरं मण्डयसोह शरीरवरम् ।। ११३ ।। अथ सुषमाच्छन्द :
वक्रद्वितयं भूयः सगणस्तद्वत्पठनीयं सुज्ञ पुनः ।
वृत्तं सुषमानामाकलितं ज्ञयं विबुधैरुच्चैललितम् ॥ ११४ ।। यथा-शोभासदनं जाग्रन्मदनं लोके तरुणीचेत:कदनम् ।
मुक्तावदनन्तद्युतिरदनं भोते तव तत्कान्तं वदनम् ॥ ११५ ।। अथ हंसी
मन्दाक्रान्ता कविवरहिता प्रान्ते सप्ताक्षरविरहिता ।
सा विज्ञ या विमलमतिभिर्नाम्ना हंसी विबुधततिभिः ।। ११६ ।। यथा-कुञ्ज कुजे कृतविलसनं विद्युन्मालाललितवसनम् ।
चन्द्रज्योत्स्नाविशदहसनं वन्दे कृष्णं व्रजनिवसनम् ।। ११७ ।। प्रथामृतगति :
सलघुचतुष्टयभगणं रचयत रामनुसगणम् । इति सुविनिर्मित चरणाममृतगति विद सुकवे ।। ११८ ॥
[ह्यमृतगति तसुगणा] यथा-विलसितजीवितमदना विधुशतनिर्जयिवदना।
मुनिमनसामपि कदना तनुरुचिशोभितसदना ॥ ११६ ।। अयि वृषभानुजलतिके तरलतडिद्गुणततिके ! मयि भवती शुभमतिके ! गतिरिह नित्यमगतिके ॥ १२० ॥

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120