Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 96
________________ [ ५७ . तृतीयो गुम्फः यथा वा कलाकान्ते याते चरमदिशि जातेन महता वियोगेन श्यामा मलिनतरधामा समभवत् । मुहुनिद्रामन्दोदयकुमुदसन्दोहकपटा निमोलन्नेत्रेयं तनुतरतनुत्वं च भजते ।। २२६ ॥ अथ मन्दाक्रान्ता वेदा वक्रा नगणसगणौ रद्वयं चापि वक्र यस्यामेवं चरणनियमो भोगिराजेन गीतः । विश्रामः स्याद्यगरसहयैः सर्वदाऽऽनन्दहेतु मन्दाक्रान्ता परिलसति सा वृत्तशास्त्रे प्रसिद्धा ॥ २३० ॥ यथा-श्रीमद्गोवर्द्धनधरवराधीश धैर्यैकधारिन् धीरोदात्तध्वनितमुरलीनादमाधुर्यधामन् ! धीमन् धाराधरसम धराधार धूतोद्ध राधे राधाऽसाधारणरतिनिधे सन्निधेह्यान्तरे नः [ध्वान्तमेतद्धमीहि] ॥२३१ ।। ...... स्फुरच्छुद्धवक्रं यदा।। भवति चरणमेतदुच्चैस्तदा भाति वृत्तं बुधा भुजगनृपतिगीतमुक्तादिहाराख्यमन्तः सुधा ।। २.२ ।। यथा-जय जय जय राम वेदान्तसिद्धान्तसाराकृते सुरपतिहितकार्यजातावतारोग्रतेजोधृते ! दशमुखमुखदुष्टरक्षोवरानीकिनीसंहृते कलय कलय भव्यमस्मादृशे मोहभस्मावृते ।। २३३ ।। अथ मञ्जीरा षड्भिर्वरग्रे शोभितमुच्चै रेकभकारस्थानं वक्रद्वन्द्वानन्दिभ्राजितमग्रेऽप्येकभकाराऽऽदानम् । अन्ते वेदैर्वकै राजितमुद्यद्दीपविरामोदारं मञ्जीराख्यं वृत्तं सम्प्रति जानीताच्छसुवर्णस्फारम् ॥ २३४ ।।

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120