Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
यथा - रास मनोहरलासवितीर्णविलाससुखं हासविराजितभासहितोरुविकासमुखम् । नीलपयोधरशोलधरं भवकीलहरं
तं कलये हृतशङ्कमहं हतपङ्कभरम् ॥ २१६ ॥
अथ चञ्चला
तृतीयो गुम्फः
वक्रशुद्धवर्णयुग्ममष्टवारमुच्चरन्तु षोडशार्णवृत्तमेतदेवमेवमुद्धरन्तु । चञ्चलाभिधानधारि भूरि वित्त मोदकारि नागराजवक्त्रचन्द्रसम्मतं विशेषहारि ॥ २१७ ॥
यथा-उल्लसद्वसन्तकाल वल्लरीवितानि तेषु
विस्फुरद्धनान्धकारधोरणीसमावृतेषु । तेषु तेषु काननेषु तानि तानि लीलितानि
यथा वा
विस्मृतानि नन्दबाल कुब्जिकामनस्यमानि ॥। २१८ ॥
अथ ब्रह्मरूपकम्—
आदौ त्रिर्वक्रं दत्त्वा वक्रद्वन्द्वान्युक्त्वा पञ्चातत्रिर्वक्रं दत्त्वा चित्तं हृत्वा यस्यैकोङ्घ्रिः सञ्जातः । तच्छन्दोविद्भिश्छन्दो वेद्यं मन्दोहानाम ज्ञेयम् ब्रह्माख्यं रूपं जाग्रद्रूपं तुष्यद्भूपं विज्ञेयम् ॥ २१९ ॥ - उद्वेल्ल द्विद्युद्वल्लीमल्लीभूता सल्लीला सङ्गच्छद्गङ्गा वीचीरङ्गा मोहध्वान्तप्रोन्मीला | मन्दोद्यद्द्रुष्टश्रेणीनिद्रामुद्रारुद्रारुद्राणी
यथा
प्रोद्भूतश्रेयःश्रीनिःश्रेणी श्रेयस्येषा मद्वाणी ।। २२०
[ ५५
कुत्रासौ भूमिर्भूयोभारा कुत्राऽसाराऽपां धारा कुत्रैतत्तेजस्तीक्ष्णं भानोः क्वैते वायोविस्ताराः ।
क्व श्यामं व्योम भ्रामं भ्रामं कामं क्षामप्रज्ञोऽहम्
श्रीनाथस्याथ स्पृष्टो दृष्ट्या हृष्टो भिद्यां सम्मोहम् ।। २२१ ।।
अथ पृथ्वी
जशुद्धजगुरूत्तरं नगणरद्वयं चेद्भवेतदा सकलवाग्मिभिर्भृशमभाणि पृथ्वीति तत् ।

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120