Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 97
________________ ५८ ] वृत्तमुक्तावल्याम् यथा-रक्षोवक्षोविक्षोभोचितचञ्चबाणविमुञ्चच्चापं दारं दारं वारं वारमरातिप्राणविसर्पत्तापम् । भास्वद्वंशोत्तंसं शंसितमग्रे वेदचतुष्केनालं कामं कामं रामं नौमि समन्तादद्भुतभूमीपालम् ।। २३५॥ अथ क्रीडाचक्रम् भुजङ्गप्रयातं भणैकाघ्रिजातं तदने तदर्द्ध प्रविन्यस्य कुर्याः समुच्चारमुच्चैः सबुद्धया समृद्धम् । तदा वृत्तधाम स्फुटं तस्य नाम प्रकृष्टं गृणीयाः समाक्रीडचक्र समुद्भाव्य वक्र मनांस्यावृणीयाः ।। २३६ ।। यथा-कवित्वप्रसारातिपीयूषधारा विनिर्यद्विचारा समुद्भूतभूयोविकारात्तरुद्राभिसारा [ऽऽत्मधारा] । प्रशस्ता प्रकारावलीभिः समाराध्यमन्त्रप्रचारा समन्तादुदारा महादेवदारा विनोदैकसारा ॥२३७ ।। विधेः पार्श्वयाता तथा लोकमाता तुषाराद्रिजाता गुणौघावदाता यश:पारिजातातिसौरभ्यवाता। प्रसर्पत्प्रभातार्कविद्योतपाता वसत्यङ्कजातारुणश्रीसमांताम्रहस्ताम्बुजाता कृतानेकशाता ॥ २३८ ।। सदैवाऽविगीताश्रया दिव्यगीताख्यशास्त्रेण गीता. मनोदेशनीता तदैव प्रतीता शशिश्रेणिशीता। परित्रातभीता मरालीपरीता गम्भोजपीता वशीभूतसीतापतेर्बुद्धयतीता द्विजेन्द्ररधीता ॥ २३ ॥ नमन्नाकपालादिदिकपालबालाशिरोधार्यमाला महारत्नजालावलीढप्रभालालिताघ्रिप्रबाला । समालिप्तकालागुरुर्वैरिकालायिता पीतहाला जयत्युद्भटालापशाला विशाला महेशी कराला ॥ २४० ।। अथ चर्चरी रान्वितं लघुयुग्ममुच्चरत त्रिवारमुदञ्चितं प्रान्ततो रगणान्वितं पदमेवमानय सञ्चितम् ।

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120