Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
२६ ]
वृत्तमुक्तावल्याम् विभाति यतिरष्टभिर्नवभिरक्षरैर्मोददा विमोहितसभासदा समुदयेल्लसद्वृत्त के ॥ २२२ ॥ क्वचित्कनकमालिका क्वचन किङ्किणीजालिका क्वचिद्रुचिरमम्बरं क्वचन भालरत्नं वरम् । क्वचिच्च चिकुरोत्करः क्वचन भाति मुक्तासरः
प्रमथ्य सुरताम्बुधिं कृतवती त्वमेवं विधिम् ।। २२३ ॥ यथा वा
ननु व्यरचि सा वधूरिह सुमेधसा वेधसा वशीकरणवस्तुभिस्तुहिनशीकरक्षालितैः । विलोचनसुखावहावयवशालिनी यन्मनो
जहार हृदि सङ्गता सकलमङ्गतापं च मे ॥ २२४ ।। अथ मालाधरच्छन्द:
इह रुचिरवृत्तके हृतसभासदश्चित्तके त्रिलघुमय आदिमो यदि गणो विनिर्मीयते । भणत विबुधास्तदा सरसवर्णमुक्ताफलम्
सुखदमतिसुन्दरं सततमत्र मालाधरम् ॥ २२५ ॥ यथा-विरहिहृदि यायिनः स्मरसुकीर्तिसङ्गायिन:
कमलमधुपायिनः सविषबाणसञ्चायिनः । सुरभिरथसङ्गिनः सुमणिकिङ्किणीरङ्गिण:
किमपि ददतेऽलयः कुतुक मुल्लसत्केलयः ।। २२६॥ अथ शिखरिणी
पुर: शुद्धं वक्रं कुरु गुरुलघूनां सुरुचिरम् चतुष्क प्रत्येकं यगणनगणावन्तगुरुकौ । क्रमादेवं न्यासाऽतिशयसविलासाक्षरपदा
रसै रुदैर्युक्ता रचितयतिरुक्ता शिखरिणी ॥ २२७ ॥ यथा-जराजन्मागारं मरणभयभारं विदधतम्
रुजां पारावारं विगतसुखसारं च विरसम् । अये वारं वारं कुमतिजनतारञ्जनकरम् धिगेनं संसारं व्रजपतिकुमारं स्मर मनः ।। २२८ ॥

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120