Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 92
________________ तृतीयो गुम्फः [ ५३ यथा-कामस्यैषा सेना काचित्सम्प्रत्युच्चैरुद्याता शम्पाशक्त्या कम्पा लोके लोके लोके विख्याता । संख्यातीता पन्थिश्रेणी झञ्झाभिर्भीतिं नीता कुञ्ज कुजे केकाशब्दरेका कीर्तिः सङ्गीता ।। २०१॥ चामरम् वक्रशुद्ध सुक्रमेण सप्तवारमुच्चरन्तन्त एकवक्रवर्णमानयेति दुष्करम् । चामराख्यवृत्तमत्र वित्त चित्तमोहनं नागराजभाषितं समस्तशर्म दोहनम् ॥ २०२॥ यथा-हंसवंशसप्रशंसमिन्दुबिम्बगज्जनं क्षीरसिन्धुनीरबन्धुहीररूपभञ्जनम् । शुक्ल चामरौघचारु लोकचित्तरञ्जनं भाति राम तावकं यशः प्रमोदसञ्जनम् ।। २०३ ।। निशिपालच्छन्द: वक्र'रगणत्रितयमग्नरगणान्वितं यत्र चरणं भवति वर्णगणभावितम् । वृत्तमिदमेव निशिपाल इतिनामकं वित्त हृतचित्तममृतौघ निजधामकम् ।। २०४।। यथा-पारदतुषारभरनारदतनूपमा सारघनसारमणिहाररुचिसंक्रमा। शारदविशालपटशारदघनोज्ज्वला भाति तव भूमिधव कीर्तिरति शीतला ॥ २०५॥ पदहंसकम् लघुयुग्ममुच्चर वक्रमुद्धर तन्मुखं बहुशुद्धमानय भं विना नय सन्मुखम् । बहुवक्रशुद्धमथापि भं रगणं ततः पदहंस'काभिधमेघगर्जसभागतः ॥२०६ ॥ यथा-वनकीरकोकिलकेकिकूजितभावितं जलदानधारणमेघवारणधावितम्। अवनीहरित्तृणसंगतेन्द्रवधूयुतं समयं विलोकय मानिनि द्रुतमद्भुतम् ॥२०७॥ १. भोज सुनि राघवहि द्योस निशिपाल है। अर्थात् भ-ज-स-न-र गणा निशि. पालमिति छन्दःप्रभाकरः । २. मन हंसमिति छन्दः प्रभाकरः। स-ज-ज-भ रगणाः। 'सजजीभरी मनहंसा वृत्तहि गानकै'

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120