Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
तृतीयो गुम्फः
[ ४६
यथा वा
दीव्यदिन्दुद्युतिद्योतमाने घनध्वान्तधाराधरध्वंसकृद्धामनि ।
मानमाद्यन्मनोमन्मथोन्माथने मोदमानं मनाङ् मन्मनो मज्जतु।१६४। यथा वा
खजनाऽऽकारभागञ्जनाकारणे कञ्जनामप्रथाभञ्जनाभङ गुरे ।
विस्फुरन्मानिनीमानसङ्कोचने लोचने ते मनोरोचने राजतः ॥१६॥ अथ तोटकम्
अतिचारुसकारचतुष्कभृतं चरणं खलु यस्य विभाति कृतम् ।
इति तोटकवृत्तमिदं कथितं कविराजिविराजिगणग्रथितम् ॥१६६।। यथा-तनुकान्तिजितामृतसान्द्रघनं तडिदुज्ज्वलचारुलसद्वसनम् ।
मुरलीरवकूजितमजुतरं प्रणमामि परं परितापहरम् ॥ १६७ ॥ अथ सारङ्गरूपच्छन्द:
लघ्वन्तदोव्यद्गणानां चतुष्केन यस्याङ्गि राभाति सद्वर्णयुक्तन ।
सारङ्गरूपाख्यमत्युत्तमं तत्प्रमोदावहं वृत्तमेतद्बुधा वित्त ॥ १६८ यथा-कन्दर्पसन्दर्पसन्दोहहारीणि लोकत्रयीकोटिकल्याणकारीणि ।
लक्ष्मीश ते लीलितानि स्मरन्नेव सद्यो भवेयं कृतार्थः कदा देव
प्राथ मुक्तादाम
जकारचतुष्टयमानय दक्ष भृशं च चतुश्चरणानिति रक्ष ।
सुवृत्तमिदं मधुराक्षरधाम भवेदिह मौक्तिकदामसुनाम ।। १७० ।। यथा-सुधामयतोयदसुन्दरकाय विराजितगोपवधूसमुदाय ।
धराधरधारणधीर सुधीर नमो जय नन्दनिकेतनहीर ॥ १७१ ।। अथ मोदकवृत्तम्
तोटकवृत्तमुखे गुणमण्डित वर्णचतुष्टयमस्ति सुपण्डित ।
यत्प्रथमं ध्रियते कविनायक मोदकवृत्तमिदं सुखदायक ॥ १७२ ॥ यथा-कोटिकलाधरमञ्जुललीलन गोपवधूरतिभावसुशीलन ।
दानववंशकृताधिकनिग्रह पाहि हरे नववारिदविग्रह ॥ १७३ ।। अथ तरलनयनाच्छन्दः
निगमनगणसहितचरणमनणु रचय सुमतिशरण । तरलनयनमिदमुदयति परमसुखद जगति जयति ।। १७४ ।।

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120