Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
४६ ]
वृत्तमुक्तावल्याम्
यथा-चञ्चदञ्चल तिरोहितदीपज्योति रुल्ल सदुरोजयुगश्रीः । कापि कामरमणीरमणीया मन्दमन्दमुपयाति वधूटी ।। १३२ ॥
अथ दमनकच्छन्दः
प्रतिपददशलघुकलितं वदनवलितगुरुललितम् ।
दमनकमिति वदत बुधा अमृतमिव पिबति वसुधा ।। १३३ ।। यथा - जय जय गिरिवरतनये विधिविधुहरकृतविनये ।
निरयिणि शिशुगृहधनये मयि शुभशतमिह जनयेः ॥ १३४ ॥
अथ तालच्छन्द:
अष्टवर्णधोरणी विधोयतां शुद्धवक्रसुक्रमेण दीयताम् । अन्ततो लमध्यसद्गणान्वितं तालवृत्तमेतदेव निर्मितम् ।। १३५ ।। यथा - उन्नमत्सुधापयोधरत्विषं कंस केशिमुख्यदानवद्विषम् । भक्तलोकचित्तचारुचन्दनं संततं नमामि नन्दनन्दनम् ॥ १३६ ॥
श्रथ माला
रुद्रा वा वर्णा यस्यामस्यन्ते यत्या युक्ता विज्ञ रुक्ता रस्यन्ते । तन्मालाख्यं वृत्तं चित्ते मन्वीथा यत्पीयूष स्रोतस्तुल्यं तन्वीथाः ॥ १३७॥ यथा - धीरं धीरं धारासारैर्वर्षन्तः पान्थस्त्रीणां चेतोधैर्यं कर्षन्तः । संप्रत्येते मेघा उच्चैः सज्जन्ते मानिन्योऽन्तर्मानं कृत्वा लज्जन्ते ।। १३८ ।।
प्रथेन्द्रवज्रा
यस्यां तकारद्वितयं जकारः प्रान्ते निधेयं गुरुवर्णयुग्मम् । मात्राभिरष्टादशसंमिता सा सैकादशार्णा जयतीन्द्रवज्रा ॥ १३६ ॥ यथा - लीलाललामा, ललिता लताभा लोलेक्षणा लास्यपरा लसन्ती । लावण्यलक्ष्मीलु लिताऽलकान्ता लभ्या कदा सा भुवनेत्र कान्ता ॥ १४० ॥ चञ्चच्चमत्कारिचकोरचञ्चचाञ्चल्य चातुर्य चयैकचौरैः । श्राकुञ्चितैरञ्चितलोचनान्तैः काले कदा मां कलयिष्यतीयम् ॥१४१॥ वक्षोरुहोद्भासितपद्ममाला प्रत्यङ्गदीव्यज्जलबिन्दुजाला । राजद्वपुर्वारिविहारकाले कासारतः कापि ससार बाला ।। १४२ ॥

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120