Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 80
________________ तृतीयो गुम्फः यथा-विलासिनीविलासिनं तडिदुकूलभासिनम्। __ समोद-रासलासिनं भजे निकुञ्जवासिनम् ।। ७६ ।। माणवकक्रीडा भं गपरं द्विः प्रणयेदित्युदितं यस्य पदम् । माणवकक्रीडमिति ज्ञयमहो वृत्तमदः ।। ८० ।। यथा-भक्तमनस्तापहरं रूपसुधावारिधरम् । चारुतडिज्जैत्रपट नौमितरं दिव्यनटम् ॥ ८१॥ अथ मल्लिका वक्र शुद्ध सुक्रमोण दीव्यदष्टवर्णशालि । उत्क्रमात्प्रमाणिकैव मल्लिकाख्यवृत्तमस्ति ।। ८२ ॥ यथा-रासलासमुक्ततन्द्र केलिसिन्धुपूर्णचन्द्र । भक्तपक्षबद्ध कक्ष कृष्ण कृष्ण रक्ष रक्ष ॥ २३ ॥ तुङ्गच्छन्दः नगणयुगलयुक्तं यदि गुरुयुगमुक्तम् । तदिह भवति तुङ्गं रुचिरवरणसङ्गम् ॥ ८४ ॥ यथा-हरिसहकृतरासा कलितललितलासा।। दलितविरहबाधा जयति जयति राधा ।। ८५ ।। कमलवृत्तम् कलय लघुपञ्चकं रगणसमुदञ्चकम् । कमलमिति वृत्तकं भवति हृतचित्तकम् ।। ८६ ॥ यथा-सकलसुखसाधिका विरहरयबाधिका। अखिलभुवनाधिका जयति हृदि राधिका ।। ८७ ।। यथा वा व्रजभुवि विहारिणं मधुमणिहारिणम् । हृदयसुखकारिणं भजत गिरिधारिणम् ॥ ८ ॥ अथ श्लोकलक्षणम् षष्ठं स्याद् गुरु सर्वत्र लघु पञ्चममक्षरम् । समयोः सप्तमं श्लोके ज्ञयं विषमयोर्गुरुः ।। ८६ ।।

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120