Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 56
________________ वृत्तमुक्तावली [ १७ पित्तमफामसि मण्डूकिताभिरागाहसे सन्नो यज्ञ पावकवर्णं शिवं कृधि ।' इति जगत्यधिकारः। ___ इति पादनियतगायत्र्यादिच्छन्दसामुदाहरणानि कात्यायनोक्तसर्वानुक्रमणिकानुसारेणोक्तानि । उत्कृतिश्चतुरधिकशताक्षरा सा यथा—अ. १४।१५ कण्डिकायाम्-'नभश्च नभस्यश्च वार्षिकावृतू अग्नेरन्तः श्लेषोऽसि कल्पेतां द्यावापृथिवी कल्पन्तामाप प्रोषधयः कल्पन्तामग्नयः पृथङ मम ज्यैष्ठ्याय सव्रताः । ये अग्नयः समनसो ऽन्तरा द्यावापृथिवी इमे । वार्षिकावृतू अभिकल्पमाना इन्द्रमिव देवा अभिसंविशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम्' । १०४ एवं शताक्षरा अतिकृतिः षण्णवत्यक्षरा संस्कृतिश्च ज्ञातव्या । द्विनवत्यक्षरा विकृति: सा यथा-अ. १४।१२ कण्डिका.-'विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठे व्यचस्वतीं प्रथस्वतीमन्तरिक्षं यच्छान्तरिक्षं द हान्तरिक्षं मा हि सीः । विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय । वायुष्ट्वाभिपातु मह्या स्वस्त्या छर्दिषा शन्तमेनतया देवतयाङ्गिरस्वद् ध्रुवासीद' ॥ ६२ एवमष्टाशीत्यक्षरा प्राकृतिर्बोध्या। चतुरशीत्यक्षरा प्रकृतिर्यथा-अ. ५७ कण्डिका 'पशुर शुष्टे देव सोमाप्यायतामिन्द्रायैकधनविदे। आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्व । आप्याययास्मान्त्सखीन्त्सन्या मेधया स्वस्ति ते देव सोम सुत्यामशीय । एष्टा रायः प्रेषे भगाय ऋतमृतवादिभ्यो नमो द्यावापृथिवी. भ्याम्' ।। ८४ ॥ अशीत्यक्षराकृति: मा यथा-अ. १२।४ कण्डिका-'सुपर्णोसि गरुत्माँस्त्रिवृत्त शिरो गायत्रं चक्षुबृहद्रथन्तरे पक्षौ । स्तोम आत्मा छन्दांस्यङ्गानि यजूंषि नाम । साम ते तनूमिदेव्यं यज्ञायज्ञियं पुच्छं धिष्ण्याः शफाः । सुपर्णोऽसि गरुत्मान्दिवं गच्छ स्वः पत' ।। ८० एवं षट्सप्तत्यक्षरा अतिधृतिद्विसप्तत्यक्षरा धृतिश्च विशेषतो ज्ञया । अष्टषष्टयक्षरा अत्यष्टिर्यथा-अ. ८।५३ कण्डिका-'युवं तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादप तन्तमिद्धतं वज्रेण तन्तमिद्धतम् । दूरे चत्ताय छन्त्सद्गहनं यदिनक्षत् । अस्माकं शत्रून् परि शूर विश्वतो दा दर्षीष्ट विश्वतः' ।। ६८ चतुः षष्टयक्षरा अष्टिः सा यथा-अ. १६६४८ कण्डिका-'इद" हविः प्रजननं मे अस्तु दशवीरं सर्वगण स्वस्तये । आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त'। ८४ षष्टयक्षरा अतिशक्वरी सा यथा-अ. ३८।१७ कण्डिकायाम्-'अभीमं महिमा दिवं विप्रो बभूव सप्रथाः । उत श्रवसा पृथिवी स सीदस्व महा असि रोचस्व देववीतमः । वि धूममग्ने अरुषम्मियेद्ध्य सृज प्रशस्त दर्शतम्' । ६० शक्वरी

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120