Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
३६ ]
वृत्तमुक्तावल्याम् यथा वा
क्वचिदपि धृतमन्दर सुखितपुरन्दर गुणगणकन्दर वीर क्वचिदपि भूधारण वारणतारण शोकनिवारणधीर । क्वचिदमितविरोचनसुतमदमोचन रघुकुलरोचनहीर
जय राम सदा जितलोकसभाजित कनकविराजितचीर ।। ६६ ॥ अथ चतुर्वचनं नामच्छन्द:
यस्याऽसमयोश्चरणयोः षोडश कलाः, समयोश्चतुर्दश, तच्चतुर्वचनम् । यथा-(जय) जगदुज्जागरमधुरिमसागर नवनागर रसकेलिनिधे । ।
जय रघुनन्दन जगदानन्दन निरवधिवन्दन शीलनिधे ।। ६७ ।। ... इति श्रीलङ्गकुलजलधिकौस्तुभायमान-श्रीजयसिंहमहाराजाधिराजसंमान्यमानकविकलानिधिश्रीकृष्णभट्टविरचितछन्दोमुक्तावल्यां द्वितीयो गुम्फः ।
अथ तृतीयो गुम्फः गुरुचरणौ फणिराज गणनाथं च प्रणम्य शतकृत्वः ।
मूलानुसारिकथया प्रथयामो वर्णवृत्तानि ॥ १ ॥ श्री छन्दः
सा श्रीः । यो गः ॥ १ ॥ यथा-श्रीर्मे सा स्तात् ।। २॥ मधुवृत्तम्
युग लघु, भए। मधु ॥ ३ ॥ यथा-कुरु शिव, शुभमिह ।। ४ ।। कामच्छन्दः
द्वौ गौ यौ तौ कामो वृत्तम् ।। ५ यथा-वन्दे रामं रुच्या वामम् ।।६।। अथ सारच्छन्द:- ग्लौ नु धेहि सारमेहि ॥७॥ यथा-राम राम, धेहि धाम ।। ८॥

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120