Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 54
________________ वृत्तमुक्तावली [१५ मघवन्नस्ति मड्डितेन्द्र ब्रवोमि ते वचः'। ३३ यथा वा-ग्र. ६।३४ 'श्वात्रा स्थ वृत्रतुरो राधोगूर्ता अमृतस्य पत्नीः । ता देवीदेवत्रेमं यज्ञ नयतोपहूताः सोमस्य पिबत । ३७ विपरीता बृ. अ. ६।३३ 'यत्ते सोम दिवि ज्योतिर्यत्पृथिव्यां यदुरावन्तरिक्षे । तेनास्मै यजमानायोरु राये कृद्धयधि दात्रे वोचः' ।। ३७ न्यकुसारिणी यथा-प्र. ३।३६ 'अयमग्निहपतिर्हिपत्यः प्रजाया वसुवित्तमः । अग्ने गृहपतेऽभिद्युम्नमभि सह आयच्छस्व' ॥ ३७ सतो बृ. अ. १२।१०८।१०६।११० 'ऊर्जा नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिहितः। त्वे इषः संदधु रिवर्पसश्चित्रोतयो वामजाताः ॥ ३८ इरज्यन्नग्ने प्रथयस्व जातुभिरस्मे रायो अमर्त्य । स दर्शतस्य वपुषो विराजसि पृणक्षि सानसिं ऋतुम् । इष्कर्तारमध्वरस्य प्रचेतसं क्षयन्त राधसो राधसो महः । राति वामस्य सुभगां महीमिषं दधासि सानसिं रयिम्' । ४० चतुष्पदा बृहती यथा—अ. २३।७ 'यद्वातो अपो अगनीगन् प्रियामिन्द्रस्य तन्वम् । एत स्तोतरनेन पथा पुनरश्वमावर्त्त यासि नः' । पिपीलिकमध्या बृहती यथा-अ. १७।६७ 'पृथिव्या अहमुदन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम् । दिवो नाकस्य पृष्ठात्स्वोतिरगामहम्' ।। बृहती पङ्क्तिर्वा अ. १७।३ 'ऋतव स्थ ऋतावृध ऋतुष्ठा स्थ ऋतावृधः । घृतश्चुतो मधुश्चुतो विराजो नाम कामदुधा अक्षीयमाणाः' । इति बृहत्यधिकारः। __ पङ्क्तिर्यथा अ. ५।३ 'भवन्तं नः समनसौ सचेतसावरेपसौ । मा यज्ञ. हि:सिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतमद्य नः ॥ ४० अ. ३।५११५२। 'प्रक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ।। सुसंदृशन्त्वा वयं मघवन्वंन्दिषीमहि । प्र नूनं पूर्णबन्धुर स्तुतो यासि वशाँ अनु योजा विन्द्र ते हरी' ॥ प्रस्तार पं. अ. ३।६१ 'एतत्ते रुद्रावसं तेन परो मूजवतोऽतीहि । अवततधन्वा पिनाकावसः कृत्तिवासा अहि सन्नः शिवोऽतीहि'। ४० यथा वा-अ ४।२३। 'समख्य देव्या धिया सं दक्षिणयोरुचक्षसा मा म प्रायुः प्रमोषीर्मो अहं तव वीरं विदेय तव देवि संदृशि' । ४० चतुष्पदा विराट् पङ्क्तिर्यथा—प्र. ५१४ 'अग्नावग्निश्चरति प्रविष्ठ ऋषीणां पुत्रो अभिशस्ति पावा। स नः स्योनः सुयजा यजेह देवेभ्यो हव्य सदमप्रयुछन्त्स्वाहा' । विष्टारपङ्क्तिर्यथा अ. १२।१०६ 'अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो। बृहद्भानो शवसा वाजमुक्थं दधासि दाशुषे कवे' । ३६ यथा वाअ. १२।१०७।८ 'पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना । पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे ॥ ४१ स्वराट् पङ्क्तिर्यथाअ. १३।२ 'अपां पृष्ठमसि योनिरग्ने: समुद्रमभित: पिन्वमानम् । वर्द्धमानो महाँ मा च पुष्करे दिवो मात्रया वरिम्णा प्रथस्व' ।। ४२ प्रस्तारपं. अ. ८१४३

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120