Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 61
________________ वृत्तमुक्तावली २२ ] सापि सर्वगुरुर्यथा लोकालोकालोकी लोके लोके विलोकितालोकः । पायात् सायं प्रातर्मध्याह्नाद्भावितो भानुः ॥ ३४ ॥ सर्वलघुर्यथा धरणिधरधरणभुजवर परिसरपरिलसितवलयसुरुचिरतर । प्रकटितरसमयविलसित भवजलनिधिमधुरविधुरुदयसि ॥ ३५ ॥ अथ विगाथाच्छन्दः । सर्वगुरुर्यथा गोपीनेत्राम्भोजस्वच्छन्दानन्दसंदोहः । कल्याणं ते कुर्यात् कृष्णः कंसादिवैरिविध्वंसी ॥ ३६ ॥ सर्वलघुर्यथा समुदितरसभरजलधर तडिदुपमितवसनरुचिसुरुचि । जय जय मधुमुरहर पुरहरपरिकलित दलितभवभवभय ॥ ३७ ॥ प्रथोद्गाथाछन्द: यस्यामुभयोर्दलयोस्त्रिशन्मात्राः क्रमेण विधृताः स्युः । उद्गाथा सा ज्ञेया भुजङ्गनाथाऽऽननाननोद्गीता ॥ ३८ ॥ उदाहरणम् लक्ष्मीनेत्रानन्दी मन्दीभूताखिलाघसंदोहः । श्रीगोपालः पायात् संसारायासराशिविध्वंसी ॥ ३६ ।। वजयुवतिनयनसुखकर मुखरुचिभरविजितसकलकलहिमकर । निजजननिवहमहिमकर जय जय रसभरितचरितसमुदयधर ॥ ४० ॥ प्रथ गाथिनी-सिहिनी लक्षणम् पूर्वार्द्ध त्रिशत्स्युर्द्वात्रिंशत्स्युस्तथोत्तरार्द्धगताः । सा गाथिनीति बोध्या, तद्विपरीता नु खलु सिंहिनी भवति ॥ ४१ ॥ द्वयं यथा गाथिनी राधाबाधाहारी भक्ताऽगाधातिहृत्कृपाऽऽधारः । - शोभापारावारः केलीकारः करोतु कामं कृष्णः ॥ ४२

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120