Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 69
________________ ३० वृत्तमुक्तावल्याम् यथा-पानननिर्जितचन्द्रकला लोचनलज्जितकञ्जदला। केलिविवद्धितकामबला जयसि सदा कृतदृष्टिबला ॥ ३६ ।। अथ मधुभारवृत्तम् मुखजगणसारवसुकलमुदार । मधुभारवृत्तमानय सुवृत्त ।। ३७ ॥ . यथा-अयि नन्दबाल करुणकपाल । मयि धेहि देव निजभक्तिमेव ।। ३८ ॥ यथा वा हरकण्ठवाममणिवर्यदाम । तव नाम राम मम चित्तधाम ।। ३६ ।। अथ दीपकच्छन्दः यस्य चरणे आदी जगण भिन्नश्चतुष्कलः, ततो नगणस्ततो गुरुर्लघुश्चेति तद्दीपकम् । यथा-शमलं दलय नाम कुशलं कलय राम । भवदन्यमिह यामि शरणं न कलयामि ।। ४० ।। यथा वा तिमिराणि दलयन्ति हृदयानि ललयन्ति । रघूनाथचरितानि निजभव्यभरितानि ।। ४१॥ अथाभीरकच्छन्दः रुद्रकलामयसार - चरणचतुष्कमुदार । सुन्दरमिदमाभीर - वृत्तमुदितमतिधीर ।। ४२ ।। यथा-मोहितगोकुलदार पङ्कजदलसुकुमार । दूरीकृतभयभार जय जय नन्दकुमार ॥ ४३ ॥ अथ दण्डकलच्छन्दः यस्य चरणे चत्वारश्चतुष्कलाः, ततःषट्कलः, ततश्चतुष्कलौ गणौ ततो गुरुः, इत्येवं क्रमः स दण्डकलो नाम । चरणकलाः ३२ । यथा-उन्मदनवजलधरसममधुरिमभरलीलारसवारिधिलसितम् राकोदितहिमकरमञ्जिममदहरमुनिमानसमोहनहसितम् ।

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120