Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
द्वितीयो गुम्फ
यथा-मलत रकमल मुख- यमलतरुश मलहरलसितसित हसितदलितहिम किरणनामदम् । भजत करकलितरसचलितमृदुचलितरवललितसुखफलितगलितगतिमुरलिकानदम् ।। २८ ।।
-
श्रथ शिखा
यस्याः पूर्वार्द्ध चतुर्विंशतिर्लघवस्ततो जगणः, उत्तरार्द्धेऽष्टाविंशतिर्लधवस्ततो जगणः सा शिखा ।
[ २६
यथा-मदनमदकदन सुखसदन निजवदनरुचिविलसितनिकुञ्ज |
अमृतभरभरणकर सुखदतरसलिलधर जय जय मधुरगुणपुञ्ज || २६ ।।
अथ माला
यस्याः पूर्वार्द्ध षट्त्रिंशल्लघवस्ततो रगणस्ततो गुरुद्वयम् । उत्तरार्द्धन्तु गाथोत्तरार्द्धमेव सा माला ।
तव गिरिधरण विषमविरहजरुजि किमपि वधिक इह कलयति रतिपतिरतिशयवेदनाभारम् । तदुपरि शशी विधत्ते ज्वरमुज्ज्वलचन्द्रिकाकारम् || ३० ॥
अथ चुलियाला
द्विपथोपरि सुखकारणं गणं पञ्चकलमेकमिहाऽऽनय । तञ्च्चुलियालावृत्तमिति दलयुगले सविवेक वितानय ।। ३१ ।।
यथा-वृन्दावनघनकुञ्जगृहकलित केलिकमनीयकलाधर ।
जय जय सुन्दररसिकवर विकचकञ्जरमणीयकुलाधर ।। ३२ ।। अथ सौराष्ट्रम् -
द्विपथावृत्तमशेषमुच्चर कृतविपरीतगति ।
मानय वृत्तविशेषमिह सौराष्ट्रमुदारयति ॥ ३३॥ थथा - मोहित गोकुलदार निगमसार सुन्दरचरित ।
जय जय नन्दकुमार नित्यमलौकिकगुणभरित ॥ ३४ ॥ अथ हाकलिवृत्तम् —
कलय चतुर्दशकलकलितं हाकलिवृत्तमिदं ललितम् । सगणभगणलघुवर्णमितं विलसदेकगुरुयुतममितम् ।। ३५ ।।

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120