Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
२४ ]
वृत्तमुक्तावली अथ रसिकच्छन्दः
कुरु शिवमितलघुललितमधिकविमलमतिकलित । षडुदितसुखकरचरणमुपचिनु चतुरिमशरण ।
तदिह रसिकमिति जयति फणिपतिविधुमुखमयति ॥ ३ ॥ उदाहरणम्
विधिभवनुतगुणसदन । तनुरुचिलवजितमदन ॥ कलितदनुजबलकदन । निरुपममधुरिमवदन ।।
निखिलनिगमगणगदन । जय मधुवनकृतनदन ।। ४ ।। अथ रोलावृत्तम्
सचतुर्विंशतिकलिकं यस्य चरणमभिरामम् । द्वे लघुनी खलु नियते भवतो यत्र निकामम् । द्वादशकलिकोपरि पुनरुदयति यत्र विरामः। तत्किल रोलावृत्तं किमपि वयं कलयामः ।। ५ ॥
इह केचिदेकादश्यां कलायां विरतिमिच्छन्ति, तन्न । काव्यभेदादभेदापत्तेः । वस्तुतस्तु द्वादश्यां कलायां यतिरिहैष्टव्या। यथा
विषयविषाकुलसंतत तापहुताशनिकेते । लोभमोहमदमत्सरबहुविधवीचिसमेते । भवजलधाविह सज्जन मा कुरु मज्जनमेते ।
हरिचरणामलतरणी शरणीकरणीये ते ॥ ६ ।। अथ गन्धानकच्छन्दः
दशसप्तवर्णविरचितशुभचरणकलितम् पुनरष्टादशवर्णकृतचरणमतिललितम् । ईदृशं विरच्य दलयुगलमखिलमद्भुतम् गन्धानकमिति वृत्तमुदाहर मोदसुसंयुतम् ।। ७ ॥
यथा
मुखचन्द्रकान्तिकलितगृहा तिमिरहरणा लसदम्भोरुहनयना मृदुगतियुतचरणा ।

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120