SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ २४ ] वृत्तमुक्तावली अथ रसिकच्छन्दः कुरु शिवमितलघुललितमधिकविमलमतिकलित । षडुदितसुखकरचरणमुपचिनु चतुरिमशरण । तदिह रसिकमिति जयति फणिपतिविधुमुखमयति ॥ ३ ॥ उदाहरणम् विधिभवनुतगुणसदन । तनुरुचिलवजितमदन ॥ कलितदनुजबलकदन । निरुपममधुरिमवदन ।। निखिलनिगमगणगदन । जय मधुवनकृतनदन ।। ४ ।। अथ रोलावृत्तम् सचतुर्विंशतिकलिकं यस्य चरणमभिरामम् । द्वे लघुनी खलु नियते भवतो यत्र निकामम् । द्वादशकलिकोपरि पुनरुदयति यत्र विरामः। तत्किल रोलावृत्तं किमपि वयं कलयामः ।। ५ ॥ इह केचिदेकादश्यां कलायां विरतिमिच्छन्ति, तन्न । काव्यभेदादभेदापत्तेः । वस्तुतस्तु द्वादश्यां कलायां यतिरिहैष्टव्या। यथा विषयविषाकुलसंतत तापहुताशनिकेते । लोभमोहमदमत्सरबहुविधवीचिसमेते । भवजलधाविह सज्जन मा कुरु मज्जनमेते । हरिचरणामलतरणी शरणीकरणीये ते ॥ ६ ।। अथ गन्धानकच्छन्दः दशसप्तवर्णविरचितशुभचरणकलितम् पुनरष्टादशवर्णकृतचरणमतिललितम् । ईदृशं विरच्य दलयुगलमखिलमद्भुतम् गन्धानकमिति वृत्तमुदाहर मोदसुसंयुतम् ।। ७ ॥ यथा मुखचन्द्रकान्तिकलितगृहा तिमिरहरणा लसदम्भोरुहनयना मृदुगतियुतचरणा ।
SR No.023459
Book TitleVruttamuktavali
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1963
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy