SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ वृत्तमुक्तावली [ २३ दुरितभरहरणपटुतर भवभवभयभरितशरण गतिशुभकर। सुरनरनिकरदुरधिगमसुरुचिरतरचरितभरित जय जय मुरहर॥४३॥ अथ सिहिनी नारीचेतोहारी तेजोधारो ललामलोलाकारी। दत्तां शं कंसारी रासविहारी कृपाकरः कृष्णः ॥ ४४ ।। कलिकलितकलुषविदलनमगणितगुणभरितचरितचयचतुरिम । मह इह महय हृदय मम निरुपमतमममितममृतघनमधुरिम ॥ ४५ ॥ अथ स्कन्धकच्छन्दोलक्षणम् यत्र चतुर्मात्राकाः प्रसरन्त्यष्टौ गणाः सदा रमणीयाः । उभयोरपि दलयोस्तत् स्कन्धाख्यं वृत्तमद्भुतं वित्त ॥ ४६॥ अथोदाहरणे राका राधाकारा राकाकारा रराज रासे राधा । अन्या गोभृत्कन्यास्तारा मन्यामहे सुधन्यं मन्याः ॥ ४७ ।। अतुलितभुजबलजलनिधिलहरितनिजबलगतुरगतरलितपरबल । गुणगणधवलिमधवलित निजजनमतिरमण जयसि रघुकुलपरिवृढ।।४८ इति सर्वगुरुप्रमुखा भेदाः प्रसरन्ति सर्वलघुमुख्याः । सर्वेषां वृत्तानां विज्ञेयाः कोविदः कविभिः ॥ ४६ ।। अत्रेदं बोध्यम्- एतेषु गाथाप्रभेदेषु चतुष्कलानां गणानां मध्ये षष्ठो गणस्तावज्जगण एव भवति चतुर्लघ्वात्मको वा भवतीति प्राचीननियमानुसारेण सर्वगुरुप्रभेदेषु लघुद्वयसत्त्वेऽपि न विरोधः, तथैव लक्षणनियमात् । इत्यास्तां तावत्। इति वृत्तमुक्तावल्यां गाथाप्रकरणम् त्र्यधिका' दश विरचय कला, मुहुरेकादशधाम । इति दलयुगलयुतं कलय, वृत्तं द्विपथा नाम ॥ १ ॥ यथा सनकादिकमुनिदुरधिगमपरमानन्दनिधान । पाहि पाहि सीतापते कृतभीताऽभयदान ।। २ ॥ १. त्रयोदश। २. 'दोहा' हिन्दी छन्दः प्रभाकरः ।
SR No.023459
Book TitleVruttamuktavali
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1963
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy