________________
वृत्तमुक्तावली
[ २३ दुरितभरहरणपटुतर भवभवभयभरितशरण गतिशुभकर।
सुरनरनिकरदुरधिगमसुरुचिरतरचरितभरित जय जय मुरहर॥४३॥ अथ सिहिनी
नारीचेतोहारी तेजोधारो ललामलोलाकारी। दत्तां शं कंसारी रासविहारी कृपाकरः कृष्णः ॥ ४४ ।। कलिकलितकलुषविदलनमगणितगुणभरितचरितचयचतुरिम ।
मह इह महय हृदय मम निरुपमतमममितममृतघनमधुरिम ॥ ४५ ॥ अथ स्कन्धकच्छन्दोलक्षणम्
यत्र चतुर्मात्राकाः प्रसरन्त्यष्टौ गणाः सदा रमणीयाः ।
उभयोरपि दलयोस्तत् स्कन्धाख्यं वृत्तमद्भुतं वित्त ॥ ४६॥ अथोदाहरणे
राका राधाकारा राकाकारा रराज रासे राधा । अन्या गोभृत्कन्यास्तारा मन्यामहे सुधन्यं मन्याः ॥ ४७ ।। अतुलितभुजबलजलनिधिलहरितनिजबलगतुरगतरलितपरबल । गुणगणधवलिमधवलित निजजनमतिरमण जयसि रघुकुलपरिवृढ।।४८ इति सर्वगुरुप्रमुखा भेदाः प्रसरन्ति सर्वलघुमुख्याः । सर्वेषां वृत्तानां विज्ञेयाः कोविदः कविभिः ॥ ४६ ।।
अत्रेदं बोध्यम्- एतेषु गाथाप्रभेदेषु चतुष्कलानां गणानां मध्ये षष्ठो गणस्तावज्जगण एव भवति चतुर्लघ्वात्मको वा भवतीति प्राचीननियमानुसारेण सर्वगुरुप्रभेदेषु लघुद्वयसत्त्वेऽपि न विरोधः, तथैव लक्षणनियमात् । इत्यास्तां तावत्।
इति वृत्तमुक्तावल्यां गाथाप्रकरणम्
त्र्यधिका' दश विरचय कला, मुहुरेकादशधाम ।
इति दलयुगलयुतं कलय, वृत्तं द्विपथा नाम ॥ १ ॥ यथा
सनकादिकमुनिदुरधिगमपरमानन्दनिधान ।
पाहि पाहि सीतापते कृतभीताऽभयदान ।। २ ॥ १. त्रयोदश। २. 'दोहा' हिन्दी छन्दः प्रभाकरः ।