Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 65
________________ २६ ] वृत्तमुक्तावल्याम् जय सेवकजनशरणचरण निश्चलकरुणाकर केशव मामिह पाहि वदनरुचिविजितसुधाकर ।। १५ ॥ लसदपारकरुणाविसारपरिगलदसारभव गोपदारगोकुलविहारधृतवेणुताररव ॥ दलितमारशतरूपसार माधुर्यभारधर निर्विकारनरकृतविचार जय सदवतारकर ॥ १६ ॥ अथोल्लाललक्षणम् 'यस्य चरणे चतुष्कलत्रयं तथैकस्त्रिकलः, एवं पञ्चदशकला [विषमे] विधाय, षट्कल-चतुष्कल-त्रिकलात्मकः (त्रयोदशकलात्मकः) विषमचरणः' कार्यः । एवं दलद्वये कृते उल्लालाख्यं वृत्तं भवति । यथा-जय जानकीश जगदेकहित जन्मजराजनिदुःखहर । जय मन्दहसितसुखकन्दमुख जय जय रघुकुलकेलिकर ॥ १७ ॥ काव्यवृत्तं तथोल्लालवृत्तमिति वृत्तद्वयात्कं षट्पदवृत्तम्यथा-जय विबुधेशमहेशशेषवागीशकृतस्तव जय निजजनसुखकरण तरुणकरुणैकसमुद्भव । जय वचनामृतदलितकलुषकलिकालमहादव मायामतपाखण्डखण्डखण्डनसुमहाजव । जय देव वल्लभाधीश जय जय सज्जनसेवितचरण । जय चारुचरितविरचनचतुर साकारश्रुतिमतधरण ॥ १८ ।। यथा वा अतिललामरमणीयधामनिर्दलितकाममद विगतकामभजनीयनाम मुखकलितकामपद । सकलयाममोहितसकामगोपीनिकामसुख रत्नदामधर सदभिरामतामरसवाममुख । उद्दामदितिजसंग्राम जय सदायाम कामदचरण । जय चण्डधामसमधाम जय घनश्याम सज्जनशरण ॥ १६ १. समः (द्वितीयः, चतुर्थः) इति युज्यते २. छप्पय (छन्दःप्रभाकरे)

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120