Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
वृत्तमुक्तावली
[१३ 'हिमस्य त्वा जरायुणाग्ने परि व्ययामसि । पावको अस्मभ्यं शिवो भव'। २४ प्रतिष्ठा गा. यथा-'त्वमग्ने व्रतपा असि देव ा मर्येष्वा। त्वं यज्ञेष्वीडयः' । उष्णिग्गर्भा गायत्री,यथा-अ. २०१४ कं. 'कोऽसि कतमोऽसि कस्मै त्वा काय त्वा। सुश्लोक सुमङ्गलसत्यराजन्' । २३ द्विपदा गायत्री यथा-'क्षत्रस्य योनिरसि क्षत्रस्य नाभिरसि' ।। १४ अनवसाना गा. यथा-अ. २०।१८ 'यदापो अध्न्या इति वरुणेति शपामहे ततो वरुण नो मुञ्च' । क्वचित्रिपादृषिभिः सा पादनिचूद् गायत्री यथा- अ. ६।२४ 'अमूर्या उप सूर्ये याभिर्वा सूर्यः सह ता नो हिन्वन्त्वध्वरम्' । २४ विराट् शकुमती गा. अ. १२।७३ 'वि मुच्यध्वमघ्न्या देवयाना अगन्म तमसस्पारमस्य । ज्योतिरापाम' । विराट् छन्दो यथा-अ. २।२१ 'देवा गातुविदो गातुं वित्वा गातुमित । मनसस्पत इमं देव यज्ञ स्वाहा वातेधाः' । विराट् द्विपदा यथा-अ. १५।४८ 'अग्ने त्वन्नो अन्तम उत त्राता शिवो भवा वरूथ्यः।' वसुरग्निर्वसुश्रवा अच्छा नक्षि धुमत्तम • रयिन्दाः । तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः' । ३ अनिरुक्ता गायत्री यथा-प्र. २६।३७।३८ 'केतु कृण्वन्नकेतवे पेशो मर्या अपेशसे । समुषद्भिरजायथा' । २४ ‘जी मूतस्येव भवति प्रतीक यद्वी याति समदामपस्थे अनाविद्धया तन्वा जय त्वा स त्वा वर्मणो महिमा पिपर्तु' । अवसानहीना गायत्री । अ. ५.३५ । 'त्व सोम तनूकृद्भयो द्वेषोभ्योऽन्यकृतेभ्य उरु यन्तासि वरूथ स्वाहा ॥' एकपदा विराट तत्रैव । 'जुषाणो अप्सु राजस्य बेतु स्वाहा'। इति गायत्र्यधिकारः।।
उष्णिक अ. १५॥३७। 'क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषस: । स तिग्मजम्भ रक्षसो दह प्रति'। २८ यथा वा-चतुष्पादृषिभिः । अ. ३१६२ 'त्र्यायषं जमदग्ने: कश्यपस्य व्यायुषम् । यद्द वेषु व्यायुषं तन्नो अस्तु व्यायुषम्' । २८ ककुबुष्णिग् यथा—अ. ३।५६ 'भेषजमसि भेषजं गवेश्वाय पुरुषाय भेषजम् । सुखं मेषाय मेष्य' । २८ यथा वा—'प्रतिगृह्णाम्यग्ने अग्नि रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय । मामुदेवताः सचन्ताम्' । परोणिग् यथा- अ. १८१५४' 'दिवो मूर्द्धासि पृथिव्या नाभिरूर्गपामोषधीनाम् । विश्वायुः शर्म सप्रथा नमस्पथे'। अनवसाना पुर उष्णिग्यथा-अ. ६।६ 'अप्स्वंतरमृतमप्सु भेषजमपामुत प्रशस्तिष्वश्वा भवत वाजिनः' । २६ पुर उष्णिग् यथा— 'वातो वा मनो वा गन्धर्वाः सप्तविंशतिः । ते अग्नेऽश्वमयुजस्ते अस्मिन् जवमादधुः' । ३० विषमपदा उष्णिग यथा-अ. २७।१० 'उद्वयन्तमसस्परि स्व: पश्यन्त उत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् । ऊर्ध्वा अस्य समिधो भवन्त्यूर्वा शुक्रा शोची" ष्यग्नेः । धुमत्तमा सुप्रतीकस्य सूनोः। २ तनूनपादसुरो विश्ववेदा देवो देवेषु देवः । यथो अनक्त मध्वा घृतेन। ३ मध्वा यज्ञ नक्षसे प्रोणानो नराश" सो अग्ने । सुकृद्देवः सविता विश्ववारः । ४ अच्छायमेति शवसा घृतेनेडानो

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120