Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
वृत्तमुक्तावली
[ ११ त्वा दभन्'। १८ साम्नी पङ्क्तिर्यथा-अ. २ । २८ कं. 'अग्ने व्रतपते व्रतमचारिषं तदशकं तन्मेऽराधि' ।। २० यथा वा-अ. १४। २६ कं. 'नवभिरस्तुवत पितरोऽसृज्यंतादितिरधिपत्न्यासीत् ॥ २० साम्नो त्रिष्टुब् यथा-अ. १४।२८ कं. 'एकयास्तुवत प्रजा अधीयंत प्रजापतिरधिपतिरासीत्' । २२ यथा वा तत्रैव'सप्तभिरस्तुवत सप्त ऋषयोऽसृज्यन्त धाताधिपतिरासोत्'। २२ यथा वा-अ. ६।३१ कं. 'अश्विनौ द्वयक्षरेण द्विपदो मनुष्यानुदजयतां तानुज्जेषम् ॥ २२ सोमश्चतुरक्षरेण चतुष्पदः पशूनुदजयत्तानुज्जेषम् ॥ २२ यथा वा-अ. ६।३२ कं. 'मरुतः सप्ताक्षरेण सप्त ग्राम्यान् पशूनुदजयंस्तानुज्जेषम्' ।। २२ साम्नी जगती यथा-अ. १४।२८ कं. 'पञ्चभिरस्तुवत भूतान्यसृज्यन्त भूतानां पतिरधिपतिरासीत् ॥ २४ यथा वा-अ. १४।३० कं. 'पञ्चविंशत्या स्तुवताऽऽरण्या पशवोऽसृज्यन्त वायुरधिपति रासीत् ॥ २४ समाप्ता साम्नी पङ्क्तिः । अथ प्रार्थी पङ्क्तिर्विविच्य प्रदर्श्यते-गा. उ. अ. बृ पं. त्रि. ज.
१८ २१ २४ २७ ३० ३३ ३६ आर्ची गायत्री यथा-अ. ५।३६ कं.'देव सवितरेष ते सोमस्त . रक्षस्व मा त्वा दभन्'। १८ यथा वा-अ. ४।३ कं. 'वृत्रस्यासि कनीनकश्चक्षुर्दाऽअसि चक्षुर्मे देहि ॥ १८ आर्ची उष्णिग् यथा-अ. ६।८ कं. 'ऋतस्य त्वा देवहविः पाशेन प्रतिमुञ्चामि धर्षा मानुषः' ॥ २१ यथा वा-अ. २।१५ कं. 'इन्द्राग्न्योरुज्जितिमनूज्ज्जेषं वाजस्य मा प्रसवेन प्रोहामि' ।। २१ यथा वा-अ. २१७ कं. 'सुयमे मे भूयास्तम् । अस्कन्नमद्य देवेभ्य प्राज्य - संभ्रियासम् ।' २१ यथा वाअ. २२।१६ कं. 'देवा आशापाला एतं देवेभ्योऽश्वं मेधाय प्रोक्षित * रक्षत' । २१ प्राय॑नुष्टुब् यथा-अ. ६।३४ कं. 'वसवस्त्रयोदशाक्षरेण त्रयोदशं स्तोममुदजयँस्तमुज्जेषम्'। यथा वा-तत्रैव चतुस्त्रिशत्तमः । 'आदित्याः पञ्चदशाक्षरेण पञ्चदश: स्तोममुदजयंस्तमुज्जेषम्' । २४ आर्ची बृहती यथा-अ. ६।१३ कं. 'देवस्याह 'सवितुः सवे सत्यप्रसवसो बृहस्पतेर्वाजजितो वाज जेषम्'। १७ यथा वा-१।१६ कं. 'कुक्कुटोऽसि मधुजिह्वइषमूर्जमावद त्वया वय संघात संघातं जेष्म'। २७ आर्ची पङ्क्तिर्यथा-अ. ४।२२ कं. "आदित्यास्त्वा मर्द्धन्नाजिमि देवयजने पृथिव्या इडायास्पदमसि घृतवत्स्वाहा' । ३० यथा वा-अ. ६।१८ कं. 'रडेस्यग्निष्ट्वा श्रीणात्वापस्त्वा समरिणन्वातस्य त्वा प्राज्य पूष्णो र" ह्या ऊष्मणो व्यथिषत्' ३० । यथा वा तत्रैव-'घृतं घृतपावानः पिबत व्वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा' । ३० प्रार्ची त्रिष्टुब् यथा-अ. ७।४७ कं. 'अग्नये त्वा मह्यं वरुणो ददातु सोमृतत्वमशीयायुर्दात्र एधि मयो मह्यं प्रतिगृहीत्रे' ३३ । यथा वा-अ. ८।१० कं. 'प्रजापतिर्वृषासि रेतोधा रेतो मयि धेहि प्रजापतेस्ते वृष्णो रेसोधसो रेतोधामशीय' ॥ ३३ आर्ची जगती यथा-अ. १४।३०

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120