Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 48
________________ वृत्तमुक्तावली [६ 'ब्रह्मक्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा' । यथा वा 'पितृभ्य ऊर्ध्वबहिभ्यो धर्मपावभ्यः स्वाहा' ॥ १५ प्रासुरी उष्णिग्यथा। 'उपयाम गृहीतोसि वैश्वानराय त्वा' ॥ १४ यथा वा'दिविधा इमं यज्ञमिमं यज्ञं दिविधाः' ॥ १४ 'बृहस्पतये त्वा विश्वदेव्या व ते स्वाहा । यमाय त्वाङ्गिरस्वते पितृमते स्वाहा'। १४ 'इन्द्राय त्वा वसुमते रुद्रवते स्वाहा ॥ १४ यथा वा-'तंतुना रायस्पोषेण रायस्पोषं जित्व' ।। १४ 'देवः श्रू त्वं देव धर्मदेवो देवान् पाहि' ॥ १४ ग्रासुर्यनुष्टुप् यथा-'वसवस्त्वां जंतु गायत्रेण छन्दसा' ॥ १३ अादित्यास्त्वां जंतु जागतेन छन्दसा। १३ देवानां प्रतिष्ठे स्थः सर्वतो मा पातम् ॥ चतुश्चत्वारिंशः स्तोमो वर्णो द्रविणम् ।। १३ स्वाहा सूर्यस्य रश्मये वृष्टिवनये ॥' १३ प्रासुरी बृहती यथा-'अत्र प्रावीरनुवां देववीतये ॥ १२ आसुरी पङ्क्तिर्यथा-'एष ते योनिर्वैश्वानराय त्वा ॥ ११ मधुमाध्वीभ्यां मधुमधुन्वीभ्याम्' ।। ११ आसुरी त्रिष्टुब् यथा-'याश्विनः पयस्वा नीयमाने' । १० यथा वा-'षोडशी स्तोम ऊर्जा द्रविणम्' ।। १० यथा वा 'हविः कृदेहि हविः कृदेहि ॥ १० पासुरी जगती यथा— 'वैष्णवमसि विष्णवे त्वा' ॥ ६ यथा वा-'यजमानस्य पशून् पाहि' ।। ६ अत: पर प्राजापत्या पङ्क्तिः प्रदर्श्यते-गा. उ. अ. बृ. पं. त्रि. ज. ८ १२ १६ २० २४ २८ ३२ प्राजापत्या गायत्री यथा-'अमृतापिधानमसि' ॥ ८ यथा वा-'उर्वन्तरिक्षमन्वेमि' ।। ८ यथा वा-'सम्राडसि प्रतीची दिक् ॥ ८ कव्यवाहनाय स्वाहा' ॥ ८ यथा वा-'स्वाहा संज्योतिषा ज्योतिः ॥ ८ प्राजापत्या उष्णिग्यथा-'स्वाहाग्नये यज्ञियाय संयुजुर्व्यः' ।। १२ प्राजापत्या अनुष्टुब् यथा-'तस्यौषधयोप्सरसो मुदो नाम सन इदम्' ।। १६ यथा वा-'तेजोसि शुक्रममृतममृतमायुष्या प्रायुमें पाहि' ॥ १६ प्राजापत्या बृहती यथा-'अश्वस्य त्वा वृष्णः शक्रा धूपयामि देवयजने पृथिव्याः' । २० यथा वा-'देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ॥ २० यथा वा-'सरस्वत्यै वाचो यन्तुर्मन्त्रेणाग्नेः साम्राज्येनाभिषिञ्चामि' ।। २० यथा वा-'एष ते योनिरश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे' ॥ २० प्राजापत्या पङ्क्तिर्यथा-वसूनां भागोसि रुद्राणामाधिपत्यं चातुस्ष्पात् स्मृतं चतुर्विंशः स्तोमः ।। २४ आदित्यानां भागोसि मरुतानामाधिपत्यं गर्भाः स्मृताः पञ्चविंशः स्तोमः' ॥ २५ यथा वा-'तिसृभिरस्तुवत ब्रह्मा असृज्यंत ब्रह्मणस्पतिरधिपतिरासीत् ॥ २४ प्राजापत्या त्रिष्टुब् यथा- 'सुषुम्णः सूर्यरश्मिश्च इमा गन्धर्वस्तस्य नक्षत्राण्यप्सरसो मे कुरयो नाम' ।। २८ प्राजापत्या जगती यथा चतुर्थस्यैकादशकण्डिकायां-'दवीं धियं मनामहे सुंमडीकाम

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120