Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 53
________________ वृत्तमुक्तावली १४ ] वह्निर्नमसा । अग्नि स्र चो अध्वरेषु प्रयत्सु ।। ५ अग्ने स्वाहा कृणुहि जातवेदम्' इत्यन्तस्य द्वादशर्चस्य, इष्टकायशौ प्रयाजानां याज्यात्वेन विनियोगः । वर्द्धमाना उष्णिग् यथा-अ. ७।२६। 'कोसि कतमोसि कस्यासि को नामासि । यस्य ते नामामन्महि यन्त्वा सोमेनातीतृपाम' ।। ३० इति उष्णिगधिकारः। अनुष्टुप् । अ. ४।२६ 'प्रति पन्थामपद्महि स्वस्तिगामनेहसम् । येन विश्वा: परि द्विषो वृक्ति विन्दते वसु' । ३१ यथा वा-अ. ४।३२ 'सूर्यस्य चक्षरारोहाग्नेरक्ष्णः कनीनकम् । यत्रैतशभिरीयसे भ्राजमानो विपश्चिता' ।। ३२ नष्टरूपी अनुष्टुब् विराट् छन्दः । अ. ७१। 'वाचस्पतये पवस्व वृष्णो अंशुभ्यां गभस्तिपूतः । देवौ देवेभ्यः पवस्व येषां भागोऽसि' । ३१ विराडनुष्टुब् यथा-प्र. ४।७ 'पापो देवीव्हतीविश्वशंभुवो द्यावापृथिवी उरो अन्तरिक्ष । बृहस्पतये हविषा विधेम' । ३४ यजुरन्तानुष्टुब् यथा-अ. ११।११ 'हस्त प्राधाय सविता बिभ्रदभ्रि हिरण्मयीम् । अग्नेयोतिर्निचाय्य पृथिव्या अध्याभरदानुष्टुभेन छन्दसाङ्गिरस्वत्' । ४१ अनुष्टुब् विराड् यथा-अ. १८॥३५॥३६ सं मा सृजामि पयसा पृथिव्याः सं मा सृजाम्यद्भिरोषधीभिः । सोहं वाजसनेयमग्ने ।। पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः। पयस्वती: प्रदिशः सन्तु मह्यम् ॥' इत्यनुष्टुबधिकारः। बृहती यथा-अ. १९०२ 'परीतो पिंचता सुत" सोमो य उत्तम हविः । दधन्वान् यो नर्यो अप्स्वन्तरा सुषाब सोममद्रिभिः' । यथा वा-अ १६।११ ‘पदापिपेष मातरं पुत्रः प्रमुदितो धयन् । एतत्तदग्ने अनृणो भवाभ्यहतौ पितरौ मया' ।। ३४ पुरस्ताद् बृहती। यथा-अ. ४।२८ 'परिमाग्ने दुश्चरिताब्दाधस्वा मा सुचरिते भज । उदायुषा स्वायुषोदस्थाममृतां अनु' । त्रिभिर्जागतैर्महाबहती 'सोमो राजा म सुतशजोषेण जहान्मृत्यम् । स तेन सत्यमिन्द्रियं विपान" शुक्रमन्धस इन्द्रस्येन्द्रियमिदं पयोमृतं मधु । अद्भयः क्षीरव्यपिवक्रुङ्गांगिरसो धिया। शतेन सत्यमिन्द्रियं विपान शुक्रमेधस इन्द्रस्येन्द्रियमिदं पयोमतं मधु । सोममधो व्यपिव छन्दसा हसः । शुविषत् शतेन सत्यमिन्द्रियं विपान' शुक्रमन्धस इन्द्रस्येन्द्रियमिदं पयोमृत मधु' । उपरिष्टाद् बृहती यथा-अ. ११।८३ 'अन्नपतेऽन्नस्य नो देह्यनमीवस्य शुष्मिणः । प्रप दातारं तारिष ऊर्ज नो धिहि द्विपदे चतुष्पदे' ॥ ३६ ऊर्ध्वबृहती अ. १२।७ 'अग्नेभ्यावर्तिन्नाभि मा निवर्तस्वायुषा वर्चसा प्रजया धनेन । सत्या मेधया रय्या पोषण' । ३३ न्यकुसारिणी उरो बहती स्कन्धोद्गीती वा बृहती यथा-अ. ११।६३ 'देवस्त्वा सवितोद्वपतु सुपाणि: स्वगुरिः सुबाहुरुत शक्त्या। अव्यथमाना पृथिव्यामाशा दिश प्रापृण' ।। ३७ पथ्या बृ. षष्ठस्य ३७ 'त्वमङ्ग प्रश : सिषो देवः शविष्ठ मर्त्यम् । न त्वदन्यो

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120