Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
१० ]
वृत्तमुक्तावली
"
भिष्टये । वर्चोधा, यज्ञवाहस ँ सुतीर्था नो प्रसद्वशे' ।। ३२ यथा वा तत्रैव द्वितीयकण्डिकायाम् 'आपो प्रस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनंतु । विश्व हि रिप्रं प्रवहन्ति देवीः || ३२ यथा वा प्रथमाध्याये चतुर्विंशतितमकण्डिकायाम् 'इन्द्रस्य बाहुरसि दक्षिणः सहस्रवृष्टिः शततेजाः वायुरसि तिग्मतेजा द्विषतो वधः ॥ ३२
अथ याजुषी पङ्क्तिः- गा. उ. अ. बृ. पं. त्रि. ज.
६
७ ८ ε १० ११ १२ याजुषी गायत्री यथा— द्वितीयाध्यायस्य पञ्चविंशतितमकण्डिकायाम् 'अस्यै प्रतिष्ठाया:' ।। ६ यथा वा - द्वि. ६ कं. । 'पाहि मां यज्ञन्यम्' ६ । यथा वा— अ. १६ । १ कं. 'अश्विभ्यां पच्यस्व' ।। ६ यथा वा - ' इन्द्राग्निभ्यां स्वाहा' | ६ याजुष्यष्णिग् यथा - 'सरस्वत्यै पच्यस्व' ॥ ७ यथा वा - प्र. ३।३७ कं. । 'नर्य प्रजां मे पाहि' ॥ ७ याजुष्यनुष्टुब् यथा - प्र. १६ नवम कं. 'प्रोजोस्योजो मयि धेहि ॥ ८ एकोनविंशे षट्त्रिंशत्तम कं. 'श्रमीमदंत पितरोऽतीतृ पंतपितरः ' ॥ ८ याजुषी बृ. द्वि. द्वात्रिंशत्तम कं. षड्यजूंषि । 'नमो वः पितरो रसाय' इत्यादीनि । तेषु सर्वेष्वपि याजुषी बृहतो बोध्या । याजुषी पङ्क्तिर्यथा - 'एकोनविशे नवमकं. 'मन्युरसि मन्युं मयि धेहि' | १० याजुषी त्रिष्टुप् यथा द्वि. विंशतितम कं. 'अग्नये संवेशपतये स्वाहा' ॥ ११ 'सरस्वत्यै यशोभगिन्यै स्वाहा ॥ ११ यथा वा - प्र. १६ । एकादश कं. 'संपृच स्थ सं मा भद्रेण पृक्त' । ११ याजुषी जगती यथा- प्र. ३ । १८ कं. 'चित्रावसो स्वस्ति ते पारमशीय' ।। १२ यथा वा - प्र. ४ । १० कं. 'विष्णोः शर्मासि शर्म यजमानस्य' ।। १२ समाप्ता याजुषी पङ्क्तिः ।
उ. अ. बृ. पं. त्रि. ज. १४ १६ १८ २० २२ २४ साम्नी गायत्री यथा - अध्या ११५ कं. ' इदमहमनृतात्सत्यमुपैमि ' ।। १२ यथा वा—प्र. ६ । २२ कं. 'इन्द्राय त्वा वसुमते रुद्रवते ॥ १२ साम्न्युष्णग्यथाअ. ६ । ६ कं. 'एष ते पृथिव्यां लोक श्रारण्यस्ते पशुः || १४ यथा वा - प्र. पञ्चत्रिंशत्तम कं. 'एष ते निर्ऋते भागस्तं जुषस्व स्वाहा' || १४ साम्न्यनुष्टुब् यथा— अ. ५ । ३५ कं. 'ज्योतिरसि विश्वरूपं विश्वषां देवानासमित्' ।। १६ यथा वा-अः २ । ३२ कं 'गृहान्नः पितरो दत्त सतो वः पितरो देष्म' ।। १६ साम्नी बृहती यथा— श्र. २ । ३१ कं. 'श्रमीमदन्त पितरो यथाभागमावृषाषित । १८ यथा वा श्र. ८१ कं. 'विष्ण उरुगायैष ते सोमस्त रक्षस्व मा
अथ साम्नी पङ्क्तिः प्रपञ्च्यते - गा. १२
·

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120