Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । सामामिकः ।। ................. A A A A ACAN कालविशेषः। जैसे-तिष्ठन्ति गावो यास्मिन् काले दोहनाय, स तिष्ठद्गु कालः (वहद्गु। आयतीगवम् । वा०-खलेयवादीनि प्रथमान्तान्यन्यपदार्थे समस्यन्त इति वक्तव्यम् । जैसे-खन्नेबुसम् । खलेयवम् । लूनयवम् । लूयमानयवम् । पूतयवम् । संहितबुसम् । सहियमाणबुसम् । एते कालशब्दाः । सम् भूमि । समपदाति सुषमम् । विषमम् । निप्षमम् । दुष्पमम् । अपसमम् । प्राणम् । प्ररथम् । प्रमृगम् । प्रदक्षिणम् । अपर दक्षिणम् । संप्रति । असंप्रति । पापसमम् । पुण्यसमम् ।। वा०-इच कर्मव्यतिहारे ॥ दण्डादण्डि । मुसलामुसलि । नखानखि ॥ पारे मध्ये षष्ठया वा ॥ २ ॥ १ ॥ १८ ॥ __ो पार और मध्य शब्द षष्ठयन्त सुबन्त के सङ्ग वि० समास पावे सो समास अव्ययीभावसंज्ञक हो। और एकारान्त निपातन भी किया है। जैसे-पार गङ्गायाः। कारे गङ्गम् । मध्यं गङ्गायाः । मध्येगङ्गम् । षष्ठीसमास पक्षे । गङ्गापारम् । गङ्गामध्यम् । यहां फिर ( वा ) ग्रहण का प्रयोजन यह है कि पक्ष में षष्ठी समास हो के वाक्य भी रह जावे । जैसे गङ्गायाः पारम् । गङ्गाया माध्यम् ॥ संख्या वंश्यन ॥२।१।१६ ॥ जो वंश्यवाची सुबन्त के साथ संख्यावाची सुबन्त वि० समास पावे सो अध्ययीभावसंज्ञक हो। जैसे- द्वौ मुनि व्याकरणस्य वंश्यौ । द्विमुनि व्याकरणस्य* त्रिमुनि व्याकरणस्य । नदीभिश्च ॥ २॥ १ ॥ २०॥ जो संख्यावाची सुबन्त नदीवाची सुबन्तों के साथ समास को प्राप्त वि० हो। सो० । जैसे सप्तगङ्गम् । द्वियमुनम् । पञ्चनदम् । सप्तगोदावरम् ।। अव्ययीभावे शरत्प्रभृतिभ्यः ।।५।४।१०७॥ * दो मुनि अर्थात् पाणिनि और पतञ्जलि । + तीन मुनि अर्थात् पाणिनि, पतञ्जलि और शाकटायन । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77