Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ मामासिकः॥ अतेः शुनः ॥ ५। ४।६६ ॥ भति से उत्तर श्वन् तदन्त जो तत्पुरुष उससे समासान्त टच् प्रत्यय हो । जैसेअतिक्रान्तः श्वानमतिश्वः । वराहो जववानित्यर्थः । अतिश्वः सेवकः । सुष्टु स्वामिभक्त इत्यर्थः ॥ उपमानादप्राणिषु ॥५। ४ । १७ ॥ प्राणि भिन्न अर्थ में उपमान वाची श्वन् शब्द से टच् प्रत्यय हो । जैसे-आकर्षः श्वेव आकर्षश्वः । फलकश्वः । उपमितं व्याघ्रादिभिरिति समासः । उपमानादिति किम् । नश्वा । अश्वा । लोष्ठः । अप्राणिप्विति किम् । वानरः श्वेवं बानरश्वा ॥ उत्तरमृगपूर्वीच सक्थनः ॥ ५। ४ । ६८ ॥ . उत्तर, मृग और पूर्व, चकार से उपमान पूर्वक जो सक्थिन् तदन्त तत्पुरुष से समासान्त टच् प्रत्यय हो । उत्तरसक्थम् । मृगसक्थम् । पूर्वसक्थम् । उपमान । फलकमिव सक्थि । फलकसक्थम् ॥ नावो द्विगोः ॥ ५।४।६६ ॥ नौ शब्दान्त द्विगु से समासान्त टच् प्रत्यय हो । द्वे नावौ समाहृते द्विनावम् । त्रिनावम् । द्वे नावौ धनमस्य द्विनावधनः । पञ्चनावप्रियः । द्वाभ्यान्नौभ्यामागतं द्विनावरूप्यम् । द्विनावमयम् । द्विगोरिति किम् । राजनौः । अतद्धितलुकीत्येव । पञ्चभिर्नीभिः क्रीतः । पञ्चनौः । दशनौः ॥ अच्च ॥ ५।४ । १००॥ जो अर्द्ध से परे नौ शब्द हो तो उस से समासान्त टच् प्रत्यय हो । अर्द्ध नावः भर्द्धनावम् ॥ खार्याः प्राचाम् ।। ५ । ४ । १०१॥ : प्राचीन प्राचार्यों के मत में अर्द्ध से उत्तर खारी शब्द और खारी शब्दान्त द्विगु इन से समासान्त टच् प्रत्यय हो । अर्द्ध खार्याः । अर्द्धखारम् । अर्द्धखारी । द्वे खा? समाहृते । द्विखारम् । द्विखारि । त्रिखारम् । त्रिखारि ॥ द्वित्रिभ्यामञ्जलेः ।। ५ । ४ । १०२ ॥ द्वि और त्रि शब्द से परे जो अञ्जलि उस से समासान्त टम् प्रत्यय हो । द्वाव For Private and Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77