Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra ४८ www.kobatirth.org || सामासिकः ॥ Acharya Shri Kailassagarsuri Gyanmandir वा० - बन्दाम स्त्रियां बहुलमिति वक्तव्यम् ॥ वेद विषयक स्त्रीलिंग में विश्वम् आदि की टि को श्रद्वि आदेश बहुल करके हो । जैसे-विश्वाची च घृताची `चत्यत्र न भवति । कद्रीचीत्यत्र तु भवत्येव ॥ समः समिः । ६ । ३ । ६३ ।। जो अप्रत्ययान्त अञ्चति परे हो तो सम् के स्थान में समि आदेश हो सम्यक् । सम्यञ्चौ । सम्यञ्चः ॥ तिरसस्तिर्यलोपे | ६ । ३ । ९४ ॥ अप्रत्ययान्त लोप रहित अञ्चति उत्तरपद परे हो तो तिरस् के स्थान में तिरि आदेश हो। तिर्यङ् । तिर्य्यञ्चौ । तिर्यञ्चः । अलोप इति किम् | तिरश्चै| | तिरश्चे || सहस्य सधिः ।। ६ । ३ । ६५ ।। 1 जो अप्रत्ययान्त अञ्चति उत्तरपद परे हो तो सह शब्द को सधि आदेश हो । सध्यूङ् । सध्यूञ्चौ । सध्यूञ्चः ॥ सघ मादस्थयोश्छन्दसि ॥। ६ । ३ । ९६ ॥ वेद विषय में माद और स्थ उत्तरपद परे हों तो सह के स्थान में सघ आदेश हो । सधगादो द्युम्न एकास्ताः । सधस्थाः ॥ द्वयन्तरुपसर्गेभ्योऽपईत् || ६ | ३ | ६७ ॥ द्वि अन्तर और उपसर्गों से परे अप शब्द के आदि अक्ष' के स्थान में ईत् श्रादेश होता है । द्वयोः पार्श्वयेारापो यस्मिन्नगरे तद्वीपम् । अन्तर्मध्ये आपो यस्मिन्मामे सोऽन्तपः । अभिगता आपोऽस्मिन् सोऽभीपो ग्रामः । इत्यादि * ॥ ! ऊदनोर्देशे || ६ | ३ । ९८ ॥ देश अर्थ में अनु उपसर्ग से परे अ शब्द के अकार को ऊकार आदेश हो । अनूपो देश: । देश इति किम् । अन्वम् || अषष्ठ्यतृतीयास्थस्यान्पस्य दुगाशीराशास्थास्थितोत्सुको तिकारकरागच्छेषु || ६ | ३ | ६६ ॥ 'आदेः परस्य' इस से अप् शब्द के अकार के स्थान में ईतु आदेश होता है । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77