________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सामासिकः ॥
-
द्वितीये चाऽनुपाख्ये ॥ ६ । ३ । ८० ॥ जो प्रत्यक्ष जाना जाय सो उपाख्य और जो इस से भिन्न है सो कहिय अनुपाख्य अर्थात् अनुमेय है, जहां द्वितीय अनुपाख्य हो व सह शब्द को स श्रादेश हो । सत्रुद्धिः । साग्निः कपोतः । सपिशाचा वात्त्या । सराक्षतीका शाला । यहां अग्नि भादि साक्षात् नहीं होते किंतु अनुगानगग्य हैं । ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचन
बन्धुषु ॥ ६ । ३ । ८५ ॥ ज्योतिष् , जनपद, रात्रि, नाभि, नाम, गोत्र रूप, स्थान, वर्ग, वयस्, वचन और बन्धु ये उत्तरपद परे होवें तो समान को स आदेश हो । समानं च तज्ज्योतिश्च सज्योतिः । समान ज्योतियस्मिन् स सज्योतियवहारः । सजनपदः । सरात्रिः । सनाभिः। सनामा । सगोत्रः । सरूपः । सस्थानः । सवर्णः । सवयाः । सवचनः । सबन्धुः ।।
चरणे ब्रह्मचारिणि ॥ ६ । ३ । ८६ ॥ आचरण अर्थ में ब्रह्मचारी उत्तरपद परे हो तो समान शब्द को स आदेश हो । समानो ब्रह्मचारी सब्रह्मचारी। जो एकवेद पढ़ने और आचार्य के समीप व्रत को धारण करता है वह सब्रह्मचारी कहाता है ।
इदं किमोरीशकी ॥ ६ । ३ । १० ॥ जो दृक् दृश् और वतु परे हों तो इदम् और किम् शब्द को ईश् और की आदेश हो । ईदृक् । ईदृशः । इयान् । कीदृक् । कीदृशः । कियान् ।।
__ वा०-दृदेचेति वक्तव्यम् ॥ दृक्ष उत्तरपद के परे भी इदं और किम् शब्द को ईश् और की आदेश हो जामें । जैसे-ईदृक्षः । कीदृक्षः ॥
विश्वग्देवयोश्च टेराश्चतावप्रत्यये ॥ ६ । ३ । १२ ॥ जो अप्रत्यय अर्थात् कि तथा विच् प्रत्ययान्त अञ्चति परे हो तो विश्वग् , देव और सर्वनाम की टि को अद्रि आदेश हो। विश्वगञ्चतीति विश्वङ् । देवाङ् । सर्वनाम । तङ् । यद्यूड । विश्वग्देवयोरिति किम् । विश्वाची । अप्रत्यय इति किम् । विश्चमम्चनम् ॥
For Private and Personal Use Only