________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सामासिकः॥
चितेःकपि ॥ ६ । ३ । १२७ ॥ कपू प्रत्यय परे हो तो चिति पद को दीर्घ आदेश हो । द्विचितीकः । त्रिचितीकः ।।
विश्वस्य वसुराटोः ॥ ६।३ । १२८ ॥ वसु और राट् उत्तरपद परे हों तो विश्व पूर्वपद को दीर्घ आदेश हो । विश्वाबसुः । विश्वाराट् ।।
नरे संज्ञायाम् ।। ६ । ३ । १२६ ॥ संज्ञा विषय में जो नर उत्तरपद परे हो तो विश्व पूर्वपद को दीर्घ हो । विश्वानरो नाम तस्य वैश्वानरिः पुत्रः । संज्ञायामिति किम् । विश्वे नरा यस्य स विश्वनरः ।।
मित्रे चर्षों ॥ ६।३।१३०॥ ऋषि अर्थ में मित्र उत्तरपद परे हो तो विश्व पूर्वपद को दीर्घ आदेश हो । विश्वामित्रो नाम ऋषिः । ऋषाविति किम् । विश्वभित्रो माणवकः ।।
सर्वस्य दे ।। ८ । १ । १ ॥ सब शब्दों के दो २ रूप होवे । यह अधिकार सत्र है । ... तस्य परमानेडितम् ॥ ८।१।२॥ - दो भागों का जो पर रूप है सो आनेडितसंज्ञक हो । चौर चौर ३ । वस्य। दस्यो ३ । पातयिष्यामि त्वा । बन्धयिष्यामि त्वा ॥
अनुदात्तं च ॥ ८ ॥ १ ॥ ३ ॥ जो द्वित्व हो सो अनुदात्तसंज्ञक भी हो ॥ ..... नित्यवीप्मयोः ॥ ८ । १ । ४ ॥
नित्य और वीप्सा अर्थ में वर्तमान जो शब्द उसको द्वित्व हो । तिङ् अव्यय और कृत् इन में तो नित्य होता है । तथा सुप् में वीप्सा होती है । व्याप्तुमिच्छा वीप्सा । पचति पंचति । षठति पठति । जल्पति २ । भुक्त्वा २ ब्रजति । भोजं २ बजति । लुनीहि लुनीहीत्येवायं लुनाति । वीप्सा । ग्रामो २ मणीयः । जनपदो २ रमणीयः । पुरुषः पुरुषो निधनमुपैति ।
For Private and Personal Use Only