Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 68
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ सामासिकः॥ प्रत्यय के परे रुधातु के टि का लोप और मही शब्द को मयू आदेश होजाता है इसी प्रकार कौर भी अश्वत्थ, कपित्थ आदि शब्दों की सिद्धि समझनी चाहिये । या दिवशब्देभ्य उत्तरस्य तीरशब्दस्य तारभावो वा भवति । दिशावाची शब्दों से परे तीरशब्द को तार आदेश विकल्प करके हो दक्षिणतीरम् । दक्षिणतारम् । उत्तरतीरम् । उत्तरतारम् ॥ बा-वाचो वादे डत्वं च लभावश्चोत्तरपदस्येत्रि प्रत्यय भवति ॥ वाद उत्तरपद के परे वाक् शब्द को ड आदेश और इञ् प्रत्यय के परे उत्तर बाद शब्द को ल आदेश हो जावे । वाचं वदतीति वाग्वादः । तस्यापत्यं याडवालिः ।। वा० - षषउस्वं दतृदशधासूत्तरपदादेष्टुत्वं च भवति ॥ षट्शब्द को उ हो दत, दश और धा उत्तरपद परे हों तो और उत्तरपद के भादि को मूर्धन्य आदेश हो । षड्दन्ता अस्य षोडन् । षट् च दश च षोडश । वा-धासु वा षषउत्वं भवति उत्तरपदादेश्च ष्टुत्वम् ॥ पूर्वोक्त कार्य धा उत्तरपद में विकल्प करके हो । घोढा । षड्धा कुरु ॥ वा०-दुरो दाशनाशदभध्येषूत्वं वक्तव्यमुत्तरपदादेश्च ष्टुत्वम् ॥ दुर् शब्द को उत्व हो दाश नाश दभ और ध्य ये उत्तरपद परे हों तो और उत्तरपदों के भादि को मूर्द्धन्य आदेश हो । कृच्छ्रेण दाश्यते । नाश्यते । दभ्यते । च यः स दूडाशः । दूणाशः । दूडभः । दुष्टं ध्यायतीति । दृद्व्यः । इत्यादि । वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थीतिशयेन योगस्तदुच्यते पन्चविध निरुक्तम् ॥ १॥ संहितायाम् ॥ ६।३। ११४ ॥ अब जो कार्य कहेंगे सो संहिता के विषय में होंगे अर्थात् यह अधिकार सूत्र है । कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नछिनछिद्रसुवस्वस्तिकस्य॥ विष्ट । अष्ट । पञ्च । मणि । भिन्न । छिन्न । छिद्र । सुव । स्वस्तिक । इन नव For Private and Personal Use Only

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77