Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ सामासिकः ॥ A AAAAAADunia -- शब्दों को छोड़ के कर्ण शब्द उत्तरपद परे हो तो लक्षणवाचि पूर्वपद को दीर्घ आदेश हो संहिता विषय में । दात्रमिव कर्णावस्य दात्राकर्णः । द्विगुणाकर्णः । त्रिगुणाकर्णः । द्वयगुलाकर्णः । ज्यङ्गुलाकर्णः । यत् पशूनां स्वामिविशेषसम्बन्धज्ञापनार्थ दात्राकारादि क्रियते । तदिह लक्षणं गृह्यते । लक्षणस्येति किम् । शोभनकर्णः । अविष्टादीनामिति किम् । विष्टकर्णः । अष्टकर्णः । पञ्चकर्णः । मणिकर्णः । भित्रकर्षः । किनकर्णः । छिद्रकर्णः । सुवकर्णः । स्वस्तिककर्णः ॥ नहिवृतिवृषिव्यधिरुचिसहितनिषु कौ ॥ ६।३।११६ ॥ .. - जो वे नह आदि धातु किप् प्रत्ययान्त उत्तरपद परे हों तो संहिता विषय में पूर्व'पंद को दीर्घादेश हो । उपानत् । परीणत् । नीवृत् । उपावृत् । प्रावृट् । उपावृट् । मर्मावित् । हृदयावित् । श्वावित् । नीरुक् । अभीरुक् । ऋतीषट् । तरीतत् । काविति किम् । परिणहनम् ॥ वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम् ॥ ६।३। ११७ ॥ संज्ञा विषय में वन उत्तरपद परे हो तो कोटर आदि और गिरि परे हो तो किशुलक आदि पूर्वपदों को दीर्घ आदेश हो । कोटरावणम् । मिश्रकावणम् । सिप्रकावणम् । सारिकावणम् । किंशुलकागिरिः। अञ्जनागिरिः । कोटरकिंशुलकादीनामिति किम् । असिपत्रवनम् । कृष्णागिरिः ।। अष्टनः संज्ञायाम् ।। ६ । ३ । १२५ ॥ अष्टन पूर्वपद को दीर्घ आदेश हो संज्ञा विषय में । अष्टावक्र: । अष्टावन्धुरः । अष्टापदम् । संज्ञायामिति किम् । अष्टपुत्रः । अष्टबन्धुः ॥ छन्दसि च ॥६।३ । १२६ ॥ वेद विषय में अष्टन् पूर्वपद को उत्तरपद परे हो तो दीर्घ आदेश हो। आग्नेयमष्टाकपालं निवपेत् । अष्टाहिरण्या दक्षिणा । अष्टापदं सुवर्णम् ॥ वा-गवि च युक्ते भाषायामष्टनोदी| भवतीति वक्तव्यम् । लौकिक प्रयोग विषय में युक्त गोशब्द उत्तरपद परे हो तो अष्टन् पूर्वपद को दीर्घ हो जावे । जैसे-अष्टागवं शकटम् ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77