Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 72
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥मामासिकः॥ - एक बहुब्रीहिवत् ॥ ८।१।६।। द्वित्व का जो एक शब्दरूप है उस को बहुब्राहि के समान कार्य हो बहुव्रीहि के दो प्रयोजन हैं । सुब्लोप और पुवद्भाव । एकैकमक्षरं वदन्ति । एकैकयाऽऽहुत्या जुहोति । एकैकस्मै * । देहि ॥ . भावाधे च ॥ ८।१।१०॥ आबाध नाम पीड़ा अर्थ में वर्तमान शब्द को द्वित्व हो । और बहुव्रीहि के समान कार्य हो । गतगतः । नष्टनष्टः । पतितपतितः । प्रियस्य चिरगमनादिना पीड्यमानः कश्चिदेवं प्रयुक्त प्रयोक्ता ॥ कर्मधारयवदुत्तरेषु ॥ ८।१।११ ॥ यहां से भागे जो द्वित्व कहेंगे वहां कर्मधारय के तुल्य कार्य होगा। कर्मधारयवत् कहने से तीन प्रयोजन हैं । सुब्लोप । पुंवद्भाव और अन्तोदात्त । सुब्लोप । पटुपटुः । मृदुमृदुः । पण्डितपण्डितः । पुंवद्भाव । पटुपट्दी । मृदुमृद्वी । कालिककालिका । अन्तोदात्त । पटु पटुः । पटुपट्वी ॥ प्रकारे गुणवचनस्य ॥ ८।१ । १२ ॥ प्रकार नाम सादृश्य अर्थ में वर्तमान शब्द को द्वित्व हो । पटु २ । पण्डित २। प्रकारवचन इति किम् । पटुर्देवदत्तः । गुणवचनस्येति किम् । अग्निर्माणवकः ।। वा.-मानुपूर्ये हे भवत इति वक्तव्यम् ।। मूले २ स्थूलाः । अग्रेः २ सूक्ष्माः । जष्ठम् २ प्रवेशय ॥ पा.-स्वार्थेऽवधार्यमाणेऽनेकस्मिन् वे भवत इति वक्तव्यम् ॥ अस्मात् काषिणादिह भवद्भ्यां माघ २ देहि । अवधार्यमाण इति किम् । अस्मत् कार्षापणादिह भवद्भ्यां माषमेकं देहि द्वौ मासौ देहि । त्रीन् वा माषान् दाह । अनेकस्मिन् इति किम् । अस्मात् कार्षापणादिह भवद्भ्यां माषमेकं देहि ॥ ___ .वा.-चापले हे भवत इति वक्तव्यम् ॥ * बहुब्रीहि समास में सर्वनाम संज्ञा का निषेध किया है सो वह निषेध यहां इस लिये नहीं लगता कि जो मुख्य करके बहुब्रीहि हो वहीं निषेध हो यह मुख्य नहीं है ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77