Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 73
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ सामासिकः ॥ MAnswAAAAAAAAAAAAAAAA AARAMAnnnn संभ्रमेण पवृत्तिश्चापलम् । अहिरहिर्बुध्यस्व २ । नावश्यं द्वावेष शब्दौ प्रयोक्तव्यो । किं तर्हि यावद्भिः शब्दैः सोऽर्थोऽवगम्यते तावन्तः प्रयोक्तव्याः । अहिः ३ बुध्यस्व ३ ॥ वा -अाभीदण्ये द्वे भवत इति वक्तव्यम् ॥ भुक्त्वा भुक्त्वा ब्रजति । भोजं भोजं व्रजति ।। क्रियासमभिहारे हे भवत इति वक्तव्यम् ॥ स भवान् लुनाहि लुनीहीत्येवायं लुनाति ॥ वा०-डाचि बहुल द्वे भवत इति वक्तव्यम् । पटपटा कति । पटपटायते ।। . वा०-पूर्वपथमयोराऽतिशये विवक्षायां वे भवत इति वक्तव्यम् ॥ पूर्व २ पुष्यन्ति । प्रथमं २ पच्यन्ते ।। वा०-डतरडतमयोः समसंप्रधारणयोः स्त्रीनिगदे भावे भवत इति वक्तव्यम् ॥ . उभाविमावाढ्यौ । कतरा कतरा अनवाराढयता । सर्व इमे आढ्याः । कतमा कतमा एषामाढयता । डतरडतमाभ्यामन्यत्रापि हि दृश्यते । उभाविमावाढ्यौ । कीदृशी कीदृशी अनयोराढयंता तथा स्त्रीनिगदाद् भावादन्यत्रापि हि दृश्यते उभाविमावाढ्यौ । कतरः कतरोऽनयो विभव इति ॥ वा.-कर्मव्यतिहारे सर्वनानो हुँ भवत इति वक्तव्यम् ॥ समासवच्च बहुलम् । यदा न समासवत् प्रथमैकवचनं तदा पूर्वपदस्य । अन्यमन्यमिमे ब्राह्मणा भोजयान्त । अन्योन्यमिमे ब्राह्मणा भोजयान्त । अन्योन्यस्येमे ब्राह्मणा भाजयन्ति इतरेतरान् भोजयन्ति ॥ वा. - स्त्रीनपुसकयोरुत्तरपदस्य चाम्भावो वक्तव्यः ।। अन्योन्यामिमे ब्राह्मण्यो भोजयतः । अन्यान्यम्भाजयतः । इतरेतराम्भोजन्यतः । इतरेतरम्भोजयतः । अन्योन्यमिमे ब्रहाणकुले भोजयतः । इतरेतरमिमे ब्राह्मण कुले भोजयतः ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77