Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 74
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ सामासिकः ॥ and A Nnwww.r.RArvsnnrnnn मन्मं रहस्यमर्यादाषचनव्युत्क्रमणयज्ञपात्रप्रयोगा भिव्यक्तिषु ॥ ८ । १ । १५ ॥ . द्वन्द्व यहां द्वि शब्द को द्वित्व तथा पूर्वपद को अम्भाव और उत्तरपद को अकार आदेश निपातन किया है रहस्य, मर्यादावचन, व्युत्क्रमण, यज्ञपात्रप्रयोग, और अभिव्यक्ति इन अर्थों में ( रहस्य ) द्वन्द्व मन्त्रयते द्वन्द्वं मिथुनायन्ते * (मर्यादावचन) आचतुरै हीमे पशवो द्वन्द्वं मिथुनायन्ते । माता पुत्रेण मिथुनं गच्छति । पौत्रेण तत्पुत्रेगापीति ( व्युत्क्रमण ) द्वन्द्व व्युत्क्रान्ताः । द्विवर्गसम्बन्धात्पृथगवस्थिता इत्यर्थः ( य. ज्ञपात्रप्रयोग ) द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति धीरः ( अभिव्यक्ति ) द्वन्द्वं नारदपर्वतौ । द्वन्द्वं संकर्षणवासुदेवौ । द्वावप्यभिव्यक्तौ साहचर्येणेत्यर्थः । वसुकालाकभूवर्षे भाद्रमास्यसिते दले। द्वादश्यां रविवारेऽयं सामासिकः पूर्णोऽनघाः ॥ इति श्रीमत्परिव्राजकाचार्येण श्रीयुतयतिवर महाविद्वद्भिः श्रीविरजानन्दसरस्वतीस्वामिभिः सुशिक्षितेन दयानन्दसरस्वतीस्वामिना निर्मितः पाणिनीयव्याख्ययासुभूषितः सामासिकोऽयं ग्रन्थः पूर्तिमगमत् ॥ RAH AK PRRC HTTm.n * राजा और मुख्यसभासद् एकान्त में विचार और विवाहित स्त्रीपुरुष ऋतुकाल में समागम करें । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 72 73 74 75 76 77