Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ सामासिकः ॥ ५९ - - जो आशिष् । श्राशा । आस्था । श्रास्थित । उत्सुक । ऊति । कारक । राग और छ प्रत्यय परे हा तो जो षष्ठी तृतीया विभक्तिरहित अन्य शब्द उस को दुक् का श्रागम हो । अन्या आशी: अन्यदाशीः । अन्या आशा । अन्यदाशा | अन्या आस्था अन्यदास्था । अन्य प्रास्थितः अन्यदास्थितः । अन्य उत्सुकः अन्यदुत्सुकः । अन्या ऊतिः अन्यदतिः । अन्यः कारक: अन्यत्कारकः । अन्योरागः अन्यद्रागः । अन्यस्मिन् भवः । अन्यदीयः । गहादिष्वन्य शब्दो द्रष्टव्यः । अषष्ठयतृतीयास्थस्येति किम् । अन्यस्य आशीः अन्याशीः । अन्येन आस्थितः । अन्यास्थितः ॥ अर्थे विभाषा ॥ ६ । ३ । १०० ॥ अर्थ उत्तरपद परे हो तो अन्य शब्द को दुक् का आगम विकल्प करके हो । अन्योर्थः अन्यदर्थः । पक्षे अन्यार्थः ।। कोः कत्तत्पुरुषेचि ॥ ६ । ३ । १०१ ॥ जो अजादि उत्तर पद परे और तत्पुरुष समास हो तो कु शब्द के स्थान में कत् अदेश हो । कदजः । कदश्वः । कदुष्ट्रः । कदन्नम् । इत्यादि । तत्पुरुष इति किम् । कूष्ट्रो राजा । अचीति किम् । कुब्राह्मणः । कुपुरुषः ।। वा०-कभावे त्रावुपसंख्यानम् ॥ जो कु शब्द को कत् आदेश कहा है सो त्रि शब्द के परे भी होवे । कुत्सितास्त्रयः । कत्त्रयः ॥ रथवयोश्च ॥ ६ । ३ । १०२ ॥ रथ और वद उत्तरपद परे हों तो कुशब्द को कत् आदेश हो । कद्रथः । कद्वदः॥ तृणे च जातौ ॥ ६ । ३ । १०३ ।। जाति अर्थ में तृण उत्तरपद परे हो तो कु के स्थान में कत् आदेश हो। कत्तृणा नाम जातिः । जाताविति किम् । कुत्सितानि तृणानि कुतृणानि ॥ का,पथ्यक्षयोः ॥ ६ । ३ । १०४ ॥ पथिन् और अक्ष उत्तरपद परे हों तो कुशब्द को का आदेश हो । कुत्सितः पन्थाः कापथः । काक्षः॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77