Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ सामासिकः ॥ wwwnewwwmanAmAvave लिङ्ग न हो । पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः । प्राप्ता जीविकाम् प्रा. तजीविकः । आपनो जीविकाम् आपन्नजीविकः । अलंपूर्वक । भलं जीविकाय अलंजीविकः । गतिसमास । निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बः । निर्वा राणसिः ॥ अचतुर विचतुर सुचतुर स्त्रीपुंसधेन्वनडुहसामवाङ्मनसाक्षिभ्रपदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजसनिश्श्रेयसपुरुषायुषद्वयायुषव्यायुषय॑जुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः ॥५। ४ । ७७ ॥ ये २५ बहुव्रीहि श्रादि समासों में अच् प्रत्ययान्त निपातन किये हैं सो श्रादि में तीन बहब्रीहि हैं । अविद्यमानानि चत्वारि सेनाङ्गानि यम्य सः अचतुरः । विगतानि चत्वारि यस्य सः विचतुरः । शोभनानि यस्य सः सुचतुरः । इससे आगे ११ (ग्यारह) द्वन्द्व समास में निपातन किये हैं । स्त्रीपुंसौ । धेन्वनडुहौ । ऋक्सामे । वाङ्मनसे । अक्षिभ्रवम् । दाराश्च गावश्च दारगवम् । ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम् । टि लोपो निपात्यते । पादौ चाष्ठीवन्तौ च । पदष्ठावम् । नक्तं च दिवा च नक्तन्दिवम् । रात्रौ च दिवा च रात्रिदिवम् । पूर्वपदस्यमान्तत्वन्निपात्यते । अहनि च दिवा च अहर्दिवम् । वीप्सायान्द्वन्द्वो निप त्यते । अहन्यहनीत्यर्थः । एक अव्ययीभाव साकल्य मर्थ में है । सरजसमभ्यवहरति । इस से परे तत्पुरुष जानो । निश्चितं श्रेयो निश्श्रेयसम् । यहां से परे षष्टी समास है । पुरुषस्य श्रायुः पुरुषायुषम् । इस से परे द्विगु है । द्वे गायुषी समाहृते द्यायुषम् । व्यायुषम् । इस से परे द्वन्द्र । ऋक् ज यजुश्च ऋ. ग्यजुषम् । भागे उक्ष शब्दान्त तीन कर्मधारय समास हैं । जातश्चासावुत्ता च जातीतः। महाक्षः । वृद्धोक्षः । इस से परे एक अव्ययीभाव समास है । शनः समीपं उपशुनम् । इस से परे सप्तगी तत्पुरुष समास है । गोष्ठे श्वा गोष्ठश्वः । जिस २ समास में जो २ निपातन किये हैं वे उसी २ समास में निपातन जानन चाहिये । वा०-चतुरोऽच् प्रकरणे व्युपाभ्यामुपसंख्यानम् ॥ त्रि और उपशब्द से परे जो चतुर शब्द उस से समासान्त अच् प्रत्यय हो। जैसे-त्रिचतुराः । उपचतुराः ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77