________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सामामिकः॥
ऋतु नाग यज्ञनाची सुबन्तों का द्वन्द्व यगास एकवचन हो । जैसे--अकाश्वमेधम् । सायान्हातिररात्रम् । अध्वगुक्रतरिति किम् । इषुनना । उशिवलिभिदा । नपुंसकमिति किम् । राजसूयवाजपथे । इह कस्मान्न भवति दशौर्णमासौ । क्रतुशब्दः सोमयज्ञघु रूढः ॥
अध्ययनतोऽविप्रकृष्टाख्यायाम् ॥ २ । ४ । ५॥ . जिन ग्रन्थों का पठन पाठन अतिसगीप होता हो उन सुबन्तों का द्वन्द्व समास एकवचन हो । पदकक्रगकम् । क्रमकवार्तिकम् । अप्टाऽध्यायीमहाभाष्यम् । अध्ययनत इति किम् । पितापुत्रौ । अविपकृष्टाख्यानामिति किम् । याज्ञि वैयाकरण। ॥ . जातिरप्राणिनाम् ॥ २ । ४ । ६ ॥
प्राणिवर्जित जातिवाची सुबतों का द्वन्द्व समास एकवचन हो । पाराशस्त्रि । धानाशष्कुलि । शय्यासनम् । जातिरिति किम् । नन्दकपाञ्चजन्यौ। अप्राणिनामिति किम् । ब्रह्मक्षत्रियविट्शद्राः ॥
विशिष्टॉलङ्गो नदीदेशोऽग्रामाः ॥ २ । ४ । ७ ॥ भिन्न लिङ्ग नदी और भिन्न लिङ्ग देशवाची सुबातों का द्वन्द्वसमास एकवचन हो ग्राम छोड़ के । उद्धयश्च इरावती च उद्ध्येरावति । गङ्गा च शंणश्च गङ्गाशोणम् । देश । कुरवश्च कुरुक्षत्रं च कुरुकुरुक्षेत्रम् । कुरुजाङ्गलम् । विशिष्टलिङ्ग इति किम् । गङ्गायमुने । गद्रकेकयाः ॥
वा-अग्राम इत्यत्र नगराणां प्रतिषेधो वक्तव्यः ॥ जैसे ग्रामों के द्वन्द्व को एकवचन का निषेध है वैसे नागरों का होना चाहिये, जैसे-मथुरापाटलिपुत्रम् ॥
वा०-उभयतश्च ग्रामाणां प्रतिषेधो बक्तव्यः ॥ उभयत अर्थत् ग्राम और नगरों का अवश्य जो द्वाद्वसमास उस को एकववचन न हो। शौरी नाम नगरम् केतवता नाम ग्रागः । शाय च केतवता च शौर्य केतवते । जाम्बवं नगर । शालूफिनि ग्रामः । जाम्बवशालूकिन्यौ ।
क्षुद्रजन्तवः ॥२ । ४ । ८॥ नकुलपर्यन्ताः क्षुद्रजन्तवः । क्षुद्रजन्तुवाचि सुबन्तों का जो द्वन्द्व समास .
For Private and Personal Use Only