________________
Shri Mahavir Jain Aradhana Kendra
५०
www.kobatirth.org
|| सामासिकः ॥
Acharya Shri Kailassagarsuri Gyanmandir
..
सो एकवचन हो, दशमशकम् | यूकामक्षिकमत्कुणम् । क्षुद्रजन्तव इति किम् । ब्राह्मणक्षत्रिय ॥
येषां च विरोधः शाश्वतिकः ॥ २ । ४।६ ॥
जिन का वैर नित्य हो तद्वाचि सुबन्तों का द्वन्द्व एकवचन हो । मार्जारमूषकम् । अश्वमहिषम् । श्रहिनकुलम् । श्वशृगालम् । चकार ग्रहण का प्रयोजन यह है कि जब विभाषा वृक्षमृग० । यह सूत्र प्राप्त हो और येषां च विरोध० यह भी तब नित्य ही एकवचन हो । अश्वमहिषम् । काकोलूकम् । शाश्वतिक इति किम् । देवासुराः ||
शूद्राणामनिरवसितानाम् ॥ २ । ४ । १० ॥
जिन शूद्रों के भोजन करे पीछे मांजे से भी पात्र शुद्ध न हों वे अनिश्वसित कहाते हैं अनिश्वसित शूद्र का द्वन्द्व समास एकवचन हो । तक्षायस्कारम् । रजकतन्तुवायम् । निश्वसितानामिति किम् । चण्डालमृतपाः ॥
गवाश्वप्रभृतीनि च ॥ २ । ४ । ११ ॥
यहां गवःश्वम् इत्यादि शब्द द्वन्द्व समास में एकवचन निपातन किये हैं । गवाश्वम् । गवाधिकम् । गवैडकम् । श्रजाविकम् । श्रजैडकम् । गवाश्वप्रभृतिषु यथेोच्चारितं द्वन्द्ववृत्तं द्रष्टव्यम् । रूपान्तरे तु नायं विधिर्भवतीति । गोश्रश्वौ । पशुद्वन्द्व
विभाषैव भवति ॥
विभाषा वृक्षमृगतृणधान्य व्यंजन पशुशकुन्यश्वर डवपूर्वापराधरो उत्तराणाम् ।। २ । ४ । १२ ॥
वृक्ष सृा तृण धान्य व्यंजन पशु शकुनि अश्ववडव पूर्वापर अधरोत्तर इन सुबन्तों का द्वन्द्व समास परस्पर विकल करके एकवचन हो ( वृक्ष ) प्रक्षन्यग्रोधं लक्षन्यग्रोधाः । ( मृग ) रुरुपृषतम् । रुरुपृषताः । ( तृण ) कुशकाशम् । कुश काशाः (धान्य) ब्रीहियवस् ब्रीहियवाः । ( ॰गञ्जन ) दधितम् । दधिवृते ( पशु ) गोगदिषम् । गोमहिषाः ( शकुनि ) तित्तिरिकपिञ्जलम् । तित्तिरिकपिञ्जलाः । हंसचक्रवाकम् | हंसचक्रवाकाः । अश्ववडवम् । श्रश्ववडवैौ । पूर्वापरम् । पूर्वापरं । श्रधरोत्तरम् । श्रधरोत्तर ||
For Private and Personal Use Only
* रून्तर अर्थात् जिस पक्ष गं अव आदेश नहीं होता वहां यह एकवचन विधि नहीं होता । "