Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra ५० www.kobatirth.org || सामासिकः ॥ Acharya Shri Kailassagarsuri Gyanmandir .. सो एकवचन हो, दशमशकम् | यूकामक्षिकमत्कुणम् । क्षुद्रजन्तव इति किम् । ब्राह्मणक्षत्रिय ॥ येषां च विरोधः शाश्वतिकः ॥ २ । ४।६ ॥ जिन का वैर नित्य हो तद्वाचि सुबन्तों का द्वन्द्व एकवचन हो । मार्जारमूषकम् । अश्वमहिषम् । श्रहिनकुलम् । श्वशृगालम् । चकार ग्रहण का प्रयोजन यह है कि जब विभाषा वृक्षमृग० । यह सूत्र प्राप्त हो और येषां च विरोध० यह भी तब नित्य ही एकवचन हो । अश्वमहिषम् । काकोलूकम् । शाश्वतिक इति किम् । देवासुराः || शूद्राणामनिरवसितानाम् ॥ २ । ४ । १० ॥ जिन शूद्रों के भोजन करे पीछे मांजे से भी पात्र शुद्ध न हों वे अनिश्वसित कहाते हैं अनिश्वसित शूद्र का द्वन्द्व समास एकवचन हो । तक्षायस्कारम् । रजकतन्तुवायम् । निश्वसितानामिति किम् । चण्डालमृतपाः ॥ गवाश्वप्रभृतीनि च ॥ २ । ४ । ११ ॥ यहां गवःश्वम् इत्यादि शब्द द्वन्द्व समास में एकवचन निपातन किये हैं । गवाश्वम् । गवाधिकम् । गवैडकम् । श्रजाविकम् । श्रजैडकम् । गवाश्वप्रभृतिषु यथेोच्चारितं द्वन्द्ववृत्तं द्रष्टव्यम् । रूपान्तरे तु नायं विधिर्भवतीति । गोश्रश्वौ । पशुद्वन्द्व विभाषैव भवति ॥ विभाषा वृक्षमृगतृणधान्य व्यंजन पशुशकुन्यश्वर डवपूर्वापराधरो उत्तराणाम् ।। २ । ४ । १२ ॥ वृक्ष सृा तृण धान्य व्यंजन पशु शकुनि अश्ववडव पूर्वापर अधरोत्तर इन सुबन्तों का द्वन्द्व समास परस्पर विकल करके एकवचन हो ( वृक्ष ) प्रक्षन्यग्रोधं लक्षन्यग्रोधाः । ( मृग ) रुरुपृषतम् । रुरुपृषताः । ( तृण ) कुशकाशम् । कुश काशाः (धान्य) ब्रीहियवस् ब्रीहियवाः । ( ॰गञ्जन ) दधितम् । दधिवृते ( पशु ) गोगदिषम् । गोमहिषाः ( शकुनि ) तित्तिरिकपिञ्जलम् । तित्तिरिकपिञ्जलाः । हंसचक्रवाकम् | हंसचक्रवाकाः । अश्ववडवम् । श्रश्ववडवैौ । पूर्वापरम् । पूर्वापरं । श्रधरोत्तरम् । श्रधरोत्तर || For Private and Personal Use Only * रून्तर अर्थात् जिस पक्ष गं अव आदेश नहीं होता वहां यह एकवचन विधि नहीं होता । "

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77