________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सामासिका।
वा-बहुपकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानाम् ॥
एषां बहुप्रकृतिरेव द्वन्द्व एकवद्भवति * | न द्विपकृतिः । वदरामलके । रथिका, श्वारोहो । प्लान्ययाधौ । रुरुपृषतौ । हंसचक्रवाकौ। यूकालिखे । ब्रीहियवौ । कुशकाश। ।।'
विप्रतिषिद्धं चानधिकरणवाचि ॥ २ । ४ । १३ ॥
जो भिन्न द्रव्यवाची और परस्पर विरुद्धार्थ सुचन्तों का द्वन्द्व, वह एक वचन बिकला कर के हो । शीतोष्णम् । शतोष्णे । सुखदुःखम् । सुखदुःख । जीवितमरणम् । जीवितमरणे । विप्रतिषिद्धमिति किम् । कामक्रोधौ । अनधिकरणवाचिनामिति किम् । शीतोष्णे उदके ।
न दधिपय प्रादीनि ॥२।४ । १४ ॥
दधिपय आदि शब्दों का द्वन्द्व एकवचन न हो । दधि च पयश्च ते दधिपयसी । सर्पिर्मधुनी । मधुसतिषी । ब्रह्म प्रजापती । शिववैश्रवणी इत्यादि ॥
अधिकरणैतावत्त्वे च ॥ २ । ४ । १५ ॥
अधिकरणवाची द्वन्द्व समास के एतावत्रत्वनाम परिमाण अर्थ में एकवचन हो। चतुस्त्रिंशद्द-तोष्ठाः । दश मार्दशिकपाणविकाः ।।
विभाषा समीपे ॥ २ । ४ । १६ ।।
अधिकरण के एतावत्व के समीप अर्थ में एकवचन विकला करके हो । उपदशं दन्ते.ष्ठं । उपदशा दन्तोष्ठ: । उपदशं गार्दङ्गिकपाणविक । उपदशा मार्दशिकपाणविकाः ।।
स नपुंसकम् ॥ २ । ४ । १७॥ जिस द्विगु और द्वन्द्व को एकवद्भाव विधान किया है सो नपुंसक लिङ्ग होता है ( द्विगु ) पञ्चगवम् । दशगवम् ( द्वन्द्व) पाणिपादम् । शिरोग्रीनम् । इत्यादि ॥
.. परपद का लिङ्ग प्राप्त हुआ था उसका अपवाद यह मूत्र है
अव्ययीभावश्च ।। २ । ४ ।।८।। * बहुपकृति अर्थत् जहां बहुवचनान्त शब्दों का द्वन्द्व हो वहीं एकवचन हो ) बदरामलके ) यहां द्विवचनान्त के होने से एकवचन न हुआ ॥
For Private and Personal Use Only