________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सामापिकः ॥
इति किम् । कल्याण्या माता कल्याणीमाता । स्त्रियामिति किम् । कल्याणीप्रध नमेषाम् कल्याणीप्रधाना इमे । अपूरणीति किम् । कल्याणी पञ्चमी यासां ताः कल्याणीपञ्चमा रात्रयः । कल्याणीदशमाः ।।
वा०-प्रधानपूरणीग्रहणं कर्त्तव्यम् ।। इह माभूत् । कल्याणपञ्चमीका पक्ष इति । अप्रियादिग्विति किम् । कल्याणीप्रियः ।।
दिङ् नामान्यन्तराले ॥ २ । २ । २६ ॥ जो अन्तराल अर्थ में दिक् नाम सुबन्त शब्द, सुबन्त के साथ समास को प्राप्त हों सो बहुब्रीहि समास है। मध्य कोण को अन्तराल कहते हैं दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं दिक् सा दक्षिण पूर्वी दिक् । पूर्वोनरा । उत्तरपश्चिमा । पश्चिमदक्षिणा॥ संख्यया व्ययासनादूराधिकसंख्याः सङ्ख्येये ॥ २ । २ । २५ ॥
जो संख्येय में घर्तमान अव्यय, आसन्न, दर, अधिक और संख्या, सुबन्त के साथ सगास पावे वह समास बहुब्रीहि हो ( अव्यय ) दशानां सगीपे उपदशाः । उपविंशाः। आसन्नदशाः । अदूरयामा वृक्षाः । अधिक वंशाः । ( संख्या ) द्वौ वा त्रयो वा द्विताः । त्रिचतुराः । द्विदशाः । संख्ययेति किम् । पञ्च ब्राह्मणाः । अव्यवासन्नादाधिकसंख्या इति किम् । ब्राह्मणाः पच । संख्येय इति किम् । अधिका विंशतिर्गवाम् ।।
बहुब्रीही संख्येये डजबहुगणात् ॥ ५ । ४ । ७३ ॥ जो संख्येय में वर्तमान बहुव्रीहि उस से समासान्त उच् प्रत्यय हो । जैसे-उपदशाः । उपविंशाः । उपत्रिंशाः। आसन्नदशाः । अदरदशाः । संख्येय इति किम् । चित्रगुः । शवलगुः । अबहुगणादिति किम् । उपबहवः । उपगणाः ।। . वा-डच प्रकरणे संख्यायास्तत्पुरुषस्योपसंख्यानं कर्तव्यम् ॥
निस्त्रिंशाद्यर्थम् । निर्गतानि त्रिंशतः । निस्त्रिंशानि वर्षाणि देवदत्तस्य । निश्चत्वारिंशानि यज्ञदत्तस्य । निर्गतस्त्रिंशताङ्गुलिभ्यो निस्त्रिंशः खड्गः ॥
तत्र तेनेदमिति सरूपे ॥ २ ॥ २ ॥ २७ ॥ इदम् अर्थ में सप्तम्यन्त सरूप और तृतीयान्त सरूप, सुबन्त के साथ समास पावे सो बहुप्रीहि हो ।
इच् कर्मव्यतिहारे ॥ ५। ४ । १२७ ।।
For Private and Personal Use Only