________________
Shri Mahavir Jain Aradhana Kendra
३६
www.kobatirth.org
॥ सामासिकः ॥
Acharya Shri Kailassagarsuri Gyanmandir
धर्म के व्यतिहार अर्थ में जो बहुब्रीहि उस से समासान्त इच् प्रत्यय हो । और तिष्ठद्गुप्रभृति में इच् पढ़ा भी है इसलिये अव्यय जानना । केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तं केश केश | दण्डैग डैः प्रहृत्येदं युद्धं प्रवर्त्तते तत् दण्डादगड || अन्येषामपि दृश्यते ।। ६ । ३ । १३७ ॥
जिस शब्द को दीवदेश विधान कहीं न किया हो उस को दीर्घव इस सूत्र से जानिये | केशाकेशि । दण्डादण्डि । इत्यादि ॥
द्विदण्ड्यादिभ्यश्च || ५ |
। १२८ ॥
इच् प्रत्ययान्त द्विदण्डि, द्विमुसली इत्यादि निपातन किये हैं | तेन सहेति तुल्ययोगे । २ । २ । २८ ॥
तुल्य योग अर्थ में सह शब्द तृतीयान्त सुबन्त के साथ समास पावे सो बहुब्रीहि हो । वोपसर्जनस्य || ६ | ३ । ८२ ॥
जो उपसर्जन अर्थ में वर्त्तमान सह शब्द उस को स आदेश विकल्प करके हो । पुत्रेण सहागतः पिता । सपुत्रः । सहपुत्रः । सच्छात्र आचार्य: । सहच्छात्रो वा । सकर्मकरः । सहकर्मकरो वा । तुल्ययोग इनि किम् । सहैव दशभिः पुत्रैर्भारं वहति गर्दभी 'उपसर्जनस्येति किम् । सहकृत्वा । सहयुध्वा ।।
प्रकृत्या शिष्यगोवत्सह लेषु ।। ६ । ३ । ८३ ॥
आशीर्वाद अर्थ में उत्तरपद परे हो तो गो, वत्स और हल इन को वर्ज के सह शब्द प्रकृति करके रहे अर्थात् स आदेश न हो । स्वस्ति देवदत्ताय । सह पुत्राय । सह च्छात्राय । सहामात्याय । श्राशिषति किम् । सानुगाय दस्यवे दण्डं दद्यात् । सहानुगाय वा । भृगोवत्सहलेविति किम् । स्वस्ति भवते सहगवे । सगवे । सहवत्साय । सवत्साय । सहद्दलाय ! सहलाय । वोपसर्जनस्येति पक्षे भवत्येव सभावः ॥
समानस्य छन्दस्य मूर्द्धप्रभृत्युदर्केषु || ६ | ३ | ८४ ॥
जो मूर्द्ध प्रभृति और उदर्क वर्जित उत्तर पद परे हो तो समान शब्द को सदेश हो । अनुभ्राता सगर्भ्यः । अनुसखा सयूथ्यः । अमूर्द्धप्रभृत्युदर्केष्विति किम् । समानमूर्द्धा । समानप्रभृतयः । समानोदर्काः ॥
बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् ॥। ५ । ४ । ११३ ॥
For Private and Personal Use Only