Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ ... ॥सामासिकः ॥ ...MARArrow . वयसि दन्तस्य दत् ॥ ५। १ । १४१ ।। संख्या और सुपूर्वक बहुब्रीहिसमासान्त दन्त शब्द को दतृ आदेश हो । द्वौ र. न्तावस्य द्विदन् । त्रिदन् । चतुर्दन् । शोभना दन्ता अस्य सुदन कुमारः । वयसीति किम् । द्विदन्तो कुञ्जरः ॥ __ छन्दसि च ॥ ५॥ ४ । १४२ ॥ वेद में बहुब्रीहि समासान्त दन्त शब्द. को दतृ भादेश हो । जैसे—पत्रदन्तमालभेत । उभयदत आलभते ॥ . स्त्रियाँ संज्ञायाम् ॥ ५। ४ । १४२।। जहां स्त्री की संज्ञा करना हो वहां बहुब्रीहि समासान्त दन्त शब्द को दतृ भादेशः हो । अयोदती । फालदती । संज्ञायसमिति किम् । समदन्ती । स्निग्धदन्ती ॥ विभाषा श्यावारोकाभ्याम् ॥ ५ । ४ । १४४॥ श्याव और भरोक शब्द से परे बहुव्रीहि समासान्त दन्त शब्द को विकल्प करके दत आदेश हो । श्यावा दन्ता अस्य श्यामदन् । श्यावदन्तः । अरोकरन् । भरोकदन्तः । भरोक नाप दीप्तिरहित || अग्रान्तशुद्धशभ्रवृषवराहेभ्यश्च ॥ ५। ४ । १४५ ॥ अग्रान्त शब्द, शुद्ध, शुभ्र, वृष और बराह इन से परे बहुव्रीहि समासान्त दन्तःशब्द को विकल्प करके दत आदेश हो । जैसे-कुड्मलाप्रमिव दन्ता भस्य कुड्मलाग्दन् । कुड्मलाग्रदन्तः । शुद्धदन् । शुद्धदन्तः । शुभ्रदन् । शुभ्रदन्तः । वृषदन् । वृषरन्तः । वराहदन् । वराहदन्तः ॥ ककुदस्यावस्थायां लोपः ॥ ५। ४ । १४६ ॥ अवस्था अर्थ में वर्तमान बहुव्रीहि समासान्त ककुद् शब्द के अन्त का लोप हो। मसंजातककुत् वत्सः । बाल इत्यर्थः । उन्नतककुत् । वृद्धबया वृष इत्यर्थः । स्थूलककुत् । मलयानित्यर्थः । अवस्थायामिति किम् । श्वेतककुदः ॥... त्रिककुत् पर्वते ।। ५ । ४ । १४७ ।। - पर्वत अर्थ में त्रिककुत् निपातन किया है । त्रीणि ककुदान्यस्य त्रिककुत् पर्वतः । पर्वत इति किम् । त्रिककुदोऽन्यः ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77