________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सामासिकः ॥
बहुव्रीहि समास से संज्ञा विषय में समासान्त कप् प्रत्यय न हो । विश्व यशोऽस्य स विश्वयशाः ॥
ईयसश्च ॥ ५ । ४ । १५६ ॥ ईयसन्त बहुव्रीहि समास स कप् प्रत्यय न हो । बहवः श्रेयांसोऽस्य बहुश्रेयान् । बयः श्रेयस्योऽस्य बहुश्रेयसी । हूस्वत्वमपि न भवति । ईयमे। बहुब्रीही पुवदिति वचनात् ।।
- वन्दिते भ्रातुः॥ ५ । ४ । १५७ ॥ . प्रशंसा अर्थ में भ्रातृ शब्दान्त बहुव्रीहि से समासान्त का प्रत्यय न हो । शोभनों प्राताऽस्य । सुभ्राता वन्दित इति किम् । मूर्खभ्रातृकः । दुष्टभ्रातृकः ॥
ऋतश्छन्दसि ॥ ५ । ४ । १५८ ॥ वैदिक प्रयोग विषय में ऋकारान्त बहुब्रीहि समास से कप् प्रत्यय न हो । पण्डिता माताऽस्य स पण्डितमाता । विद्वान्पिताऽस्य स विद्वत्पिता । विदुषी स्वसाऽस्य स विद्वस्वसा सुहोता ॥
. नाडीतव्योः स्वाङ्गे ॥ ५ । ४ । १५६ ॥ स्वाङ्गवाची नाडी और तन्त्री शब्दान्त बहुब्रीहि से समासान्त का प्रत्यय न हो। बहयः नाडयोऽस्य । बहुनाडिः कायः । बहुतन्त्री ग्रीवा । स्वाङ्ग इति किम् । बहुनाडीकः स्तम्भः । बहुतन्त्रीका बीणा ॥
निष्प्रवाणिश्च ॥ ५ । ४ । १६० ।। प्रवाणीनाम कोरी की शलाई का है । निर्गता प्रवाणी यस्मात्स निष्प्रवाणिः पटः । निष्पवाणिः कम्बलः । प्रत्यग्र इत्यर्थः ।।
सप्तमीविशेषणे बहुब्रीहौ ।। २ । २ । १५ ॥ बहुव्रीहि समास में सप्तम्यन्त और विशेषण पद का पूर्वनिपात हो । सप्तमी । जैसेकण्ठेकालः । उरसिलोमा । विशेषण । चित्रगुः । शवलगुः ।।
वा-सर्वनामसंख्ययोरुपसंख्यानम् ।। सर्वनाम और संख्यावाची शब्दों का पूर्वनिपात हो । सर्वश्वतः । सर्वकृष्णः । द्विशक्लः । द्विकृष्णः । विश्वदेवः । विश्वयशाः । द्विपुत्रः। द्विभार्यः । अथ यत्र संख्या सर्वनागयोरेव बहुव्रीहिः । कस्य तत्र पूर्वनिपातेन भवितव्यम् । परत्वात् संख्यायाः । द्वयन्यः । त्रयन्यः ॥
For Private and Personal Use Only