Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ सामासिकः ॥ अन्तर्वहिन्या च लोम्ना ॥५।। ११७ ॥ अन्तर् और बहिम् शब्द से परे जो लोमन् शब्द तदन्त बहुव्रीहि से समासान्त अप् प्रत्यय हो । जैसे-अन्तर्गतानि लोमान्यस्यान्तर्लोमः प्राचारः । बहिर्गसानि लोमान्यस्य स बहिर्लोमः पटः ॥ अञ् नासिकायाः संज्ञायां नसं चास्थूलात् ।। ५। ४ । ११८ ॥ नासिकान्त बहुव्रीहि समास से अच् प्रत्यय हो और संज्ञा अर्थ में नासिका के स्थान में नम आदेश हो । दुरिव नासिकाऽस्य गुणस: । वार्द्धिणसः । गोनसः । संज्ञायामिति किम् । लुङ्गनासिकः । अस्थूलादिति किम् । अस्थूलनासिको वराहः ॥ खुरखराभ्यां नस् वक्तव्यः ॥ खुरणा । खरणा । पक्ष में अच् प्रत्यय भी इष्ट है । खुरणसः । खरणसः ।। उपसर्गाच ॥ ५। ४ । ११६ ।। उपसर्ग से परे ओ नासिका शब्द तदन्त बहुब्रीहि से समासान्त अच् प्रत्यय हो और नासिका को नस् आदेश भी हो । जैसे-उन्नता नासिका अस्य स उन्नसः । प्रगता नासिका अस्य प्रणसः। पा०-वेनों वक्तव्यः॥ वि पूवक नासिका के स्थान में अ भादेश और अच् प्रत्यय भी हो । विगता नासिका अस्य स विनः ॥ सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रेणीपदाजपद प्रोष्ठपदाः ॥ ५॥ ४ । १२० ॥ इस में सुप्रात इत्यादि बहुब्रीहि समास और अच् प्रत्ययान्त निपातन किये हैं। जैसे---शोभनं प्रातरस्य स मुप्रातः । शोभनं श्वोऽस्य सुश्वः । शोभनं दिवा भस्य सुदिवः । शारिरिव कुक्षिरस्य शारिकुक्षः । चतस्रोऽश्रयोऽस्य स चतुरश्रः । एण्या इव पादावस्य एणीपदः । अजस्येव पादावस्य अजपदः ।प्रोष्ठो गौस्तस्येव पादावस्य प्रोष्ठपदः ।। नदुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् ॥ ५ । ४ । १२१ ॥ नञ् दुस् और सु इन से परे जो हलि और सक्थि तदन्त बहुव्रीहि से For Private and Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77